________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
दाजय
माहाण
॥१
॥
PART
कुब्धस्तदर्शनात्पूर्व-मपूर्वक्षात्रतेजसं ॥ संवृत्याकारमनमत् । सुवेगस्तं महीपतिं ॥ ३१॥ स्वशेखरीकृतकर-स्तन्मुखे दत्तलोचनः॥ संझयाथ तद्दिष्टे । विष्टरे निषसाद सः॥६॥ ___अथैनं वसुधानायो। गिरा गांनीर्यगर्नया ॥ प्रतिध्वानैः सन्नान्नित्ती-मुंखरा रचयन् जगौ ॥६३॥ क्वचिदार्यस्य कुशलं । पूज्यस्य मम तातवत् ॥ अयोध्याकुलपुः क्वचि-दस्ति स्वस्तिपरांतरा ॥ ६ ॥ क्वचित् प्रजा कुशलिनी । तातेन चिरलालिता ॥ षटूखंमविजये जातो-प्यायः क्वचिदखं मितः॥६५॥ चतुरशीतिलक्षाणां । रथवारणवाजिनां ॥ तत्तद्दिविजयो जातः । क्वचिद्वाधाविवर्जितः ॥६६॥ नूपतीनामशेषाणा-मप्यस्ति निरपायता॥ प्रत्यूहः कश्चिदन्यस्या-प्यस्य तिष्टति न क्षितौ ॥६५॥ इत्युक्त्वा विरते नुपे । सुवेगः प्रगिपत्य तं ॥ जगाद तजिरा क्षुब्ध । श्व किंचिझिमृश्य सः॥ ६॥ अन्येषामपि यस्य स्यातू । प्रसादात्कुशलं गृहे ॥ त्वज्ज्येष्टस्य च तस्यापि । प्रचैव कुशलेऽय का ॥६॥ त्वज्ज्येटोऽधिपतिर्यस्या । विनीतायाः कयं नवेत् ॥ तस्याः प्रत्यूहलेशोऽपि । जिनोक्ताविव संशयः॥ ॥ ७० ॥ यदरातींश्चक्ररत्नं । निनत्ति स्वयमेव हि ॥ तस्य प्रजासु कुशालं । सर्वदैव विनाव्य
१
॥
For Private And Personal use only