________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १५६ ॥
www.kobatirth.org
लैव्योम | चित्रयंतमयत्नतः ॥ कृत्रिमाकृत्रिमैणारि - छिपीपि जयंकरं ॥ ५२ ॥ श्रकटायुधसंघात - पूर्णपाणिनिराश्रितं ॥ अन्यच्छायावलोकेऽपि । सादरैर्द्वारपालकैः ॥ ५३ ॥ करङ्गजमदैश्चित्रं । क्वचिन्मृगमदैरिव ॥ क्षुपं खुरैस्तुरंगाणां । रिपूरःस्थलवत्क्वचित् ॥ ॥ ५४ ॥ स्वर्गमंरुपसंकाश – मंरुपैतिं पुरः ॥ सुवेगः प्राप्तवान् राज - प्रासादमतिसुंदरं ।। ५५ ।। चतुनैिः कलम्पर्क || दौवारिकैः क्षणं रुो । नूपानुज्ञातवेत्रिया || सहासी संसदं तस्या-ससाद बहुसादनृत् || ६ || सहस्रसंख्यैस्तडूपै - नूपैराब शेखरैः ॥ स्वसानुनिर्मेरुरिव । तेजोव निरुपासितं ॥ ५५ ॥ कुमारैः स्फारशृंगारैः । किरणैरिव जास्करं ॥ वी - व्रतमिवोत्साहै - मूर्त्तिमनिरधिष्टितं ॥ ५६ ॥ रत्ननी निमलिस्तंज- प्रतिबिंब निज्ञेन च ॥ अ मानः स्वबलैः कृता- नेकमूर्त्तिमिवानुतं ॥ ए७ ॥ चामराज्यां मरालाज्या - मास्य हेमाजकया || वारस्त्री निर्वीज्यमानं । स्वः स्त्रीनिरिव वासवं ॥ ५८ ॥ वेत्रिया शुचिवेषेण । स्वर्णदंरुधरेण च ॥ वमाननमनूप - नामग्राहकृताग्राहं ॥ ५९ ॥ चिंतयंतं स्वतेजोनि - स्तृलवत्सकलं जगत् ॥ सोऽपश्यद् वाहुबलिनं । तत्र सिंहासन स्थितं ॥ ६० ॥
1
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १५६ ॥