________________
Acharya Shri
Ka
www.kobatirtm.org
y
San Mahavain Aradhana Kendis
anmandir
शाचुंजय
माहा
॥१॥
लरात्रिरतिप्रदं ॥ जूरुहांतरितादित्यं । सोऽतिचक्राम काननं ॥ १॥ षट्खमादपरं खम- मिवाखंमश्रियः प्रदं ॥ पाखंमलनिवासानं । बहलिदेशमासदत् ॥ ४२ ॥ स्थाने स्थाने गोयमानान् । शालिगोपीनिरुच्चकैः । श्रीयुगादिगुणग्रामान । ग्रामे ग्रामेऽपि सोऽश्रुणोत् ॥ ।। ५३ ।। नगरग्रामसीमायां । वर्ण्यमानं मियो मुहुः ।। शुश्राव बाहुबलिनो । बलं त्रिभुव-0 नोत्तरं ॥ ४ ॥ मुक्त्वकं बाहुबलिनं । राजांतरमजानतः ॥ लोकान् श्रिया कुबेरानान् । मूर्त्यापश्यत्स वैरिणः ।। ४५ ॥ धान्योत्करान शिखरिणः। शिखराणीव सर्वतः ॥ सत्फलान स पुमान् पश्यन् । ययावंतश्चमत्कृतः॥४६॥ क्रमाबिलदं ग्रामाणा-मतिक्रम्य सुवेगवान ।। सुवेगो वाहुबलिनः । पुरीं तक्षशिलामगात् ॥४॥ नच्चाई निकागार-ध्वजालिबहुवीजितां ॥ तादृग्धनोष्मस्वेदांबु-निन्नमुक्तोत्करां पुरीं ॥ ४॥ स श्रीदसमसामंत-लोकलीलामनोहरां ॥ ददर्श तामिपुरी-मिवाक्षोणसुसंपद ॥ भए । बु।। खुरलीखेलनाखिन-क्षत्रियणवी-
कणं ॥ ददददणोर्मुदं तस्य । चित्ते नीतिमसूत्रयत् ।। ५७ ॥ अहमिशनिन्यपुत्रान् । वि। पणिश्रेणिमाश्रितान् ॥ पश्यन् स नृपतेः सिंह-शरमासादयत् क्रमात् ॥ ५१ ॥ रत्नांशुपट
५॥
For Private And Personal use only