________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
||Prvan
आरुह्य नूपतेमूर्ति-मानुत्साह वाचलत् ॥ ३१ ॥ सारसैन्यपरीवारः । सुवेगः पथि संचर- न ॥ शत्रूनिवाप्य शकुना-नाजीगणदसौ मनाक् ॥ ३२ ।। वामस्तु कार्यसंसिद्ध्यै । नूत्वा वामोऽपि रासन्नः ॥ ररास रूदं नस्मादि-स्थानस्थो दग्धदिङ्मुखः ॥ ३३ ॥ ववौ वायुः विपन धूलीं । तदा तु तन्मुखे नृशं ॥ कालदंमश्वाइंकः । कृष्णाहिस्तत्पुरो ययौ ॥ ३४ ॥ - त्याद्यशकुनान जान-त्रपि दूतो ययौ रयात् ॥ तादृशाः प्रभुकार्याय। विलंबते क्वचिन हि ॥ ३५ ।। चस्खले तयो मार्गे । समेऽपि जमचित्तवत् ॥ वामं च लोचनं तस्य । पस्पंदे वामतां वदत् ॥ ३६॥
इत्याद्यसौ वार्यमाणो । स्टैिरपि पदे पदे ॥ प्राप क्रमेण कांतारं । उस्तरं क्षुजंतुन्निः ॥३७॥ क्वचित्किरातान पुतान् । कृतांतानिव देमिनः॥ क्वचिध्विस्तमातंगान् । सिंहान गुजारुणेक्षणान् ॥ ३० ॥ नन्मूल्यमानान करिनि-रुहान गिरिबाहुवत् ॥ चित्रका- यांश्चित्रकांश्च । क्वचित्सूकरसंचयान ॥ ३५ ॥ वूत्कारिणः संचरंतो । युध्यमानांश्च कांश्चन ॥ आलोकयन् दुष्टसत्वान । सात्विकेन्योऽपि नीतिदान ॥ ४० ॥ लीलावेरमेव तन्मृत्योः। का
van
है
For Private And Personal use only