________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १७॥
www.kobatirth.org
दं प्राविशः । कैलासमिव यक्षराद् ॥ २॥ पैत्र्यां मूर्तिं प्रणम्याथ | स्नानपीठमगान्नृपः ॥ तामेवापूजयत्या | पुनधूपातादिनिः ॥ ३ ॥ राजचकैः समं चक्री | चंशालामुपेत्य च ॥ संकल्पितान्ननोज्यौधै- बुभुजे जनचित्रदैः ॥ ४ ॥ तांबूलैश्चंदनैः स्रग्निर्वासो निर्विशदैर्वरैः ॥ अलंकारैरनाञ्चक्री | भूषितः सुरराजवत् ॥ ५ ॥ संगीतैर्नाटकैर्दिव्यै-विलासैरपि योतां ॥ स निनाय कियत्कालं । लालितः सुखसंचयैः ॥ ६ ॥ व्यजिज्ञपन्नयो नूपं । जंग्या सुरनरा इति । पखंकजरतमाप-स्त्वमसि क्षत्रशाश्रवः ॥ ७ ॥ महाराज्याभिषेकार्थं । तदस्मानादिश प्रो || शक्राणामिव नः कृत्यं । जिनस्येवेति चक्रिणः ॥ ८ ॥
विद्याधरा याः । प्राप्ततवासनाः क्षणात् ॥ रत्नीधैर्मरुपं चक्रुः । पूर्वोक्कविशि मंमनं ॥ ए ॥ हृदेच्यो हृदिनीभ्यश्व । हृदिनीनाथतोऽपि हि || तीर्थेभ्यश्चाहरवीर - मृत्तिकावालुका श्रपि ॥ १० ॥ ततः पौधशालायां । चक्रष्टमतपो व्यधात् ॥ श्राप्तं तपसां राज्यं । तपसैव हि नंवति ॥ ११ ॥ वत्सोऽथ वरं वासः | स्वावरोधयुतो ययौ ।। तं दिव्यमंमपं नाट्य- रसनिर्भरमानसः ॥ १२ ॥ स मृर्गेशसनं तत्र । स्नानपीठं मलीमयं ॥ चक्री प्रदक्षि
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
नादा०
||१७||