________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय,
॥ १८० ॥
www.kobatirth.org
चक्रे । मेरुशृंगमिवार्यमा || १३ || पूर्वसोपानपत्या । रत्नसिंहासने वरे ॥ प्राग्दिशोऽ निमुखस्तत्रो - पाविशत्स सन्नार्थकः ॥ १४ ॥ ते द्वात्रिंशत्सहस्राणि । न्यवदन्नासनेष्यथ ॥ समारुह्योदक्सोपानैः। पीठं ज्ञक्तितो नृपाः ॥ १५ ॥ सेनापतिर्गृहपति-६६किश्च पुरोहितः ।। श्रेष्ट्यादयोऽप्यारुरुहु-यम्या सोपानमालया || १६ || आसनेषु यथायोग्यं । निपा राणात् ॥ मुकुलीकृतहस्ताजा । अन्येऽपि मुदिताः परं ।। १७ ।। चारभ्रमणाः पूर्व–मार्षनं चक्रवर्त्तिनं । जैनागमोक्तविधिना | मंत्रस्नानमकारयन् ॥ १८ ॥ नियोगकसुरा । जिनस्येव हि वासवाः ॥ तीर्थाहृतैः शुद्धतोयै - रनिषेकविधिं व्यधुः ॥ १५ ॥ तं - त्रिंशत्सहस्राणि । शुभेऽनिविविचुः कुले ॥ नृपा अन्ये गोत्रवृद्धाः । सेनापतिमुखा श्रपि ॥२॥ [ततश्चंदन लिप्तांगो । ज्योत्स्नावसनोज्ज्वलः ॥ स बनौ शरदौधैर्वृतोऽमर गिरिर्यथा ॥ २२ ॥ शक्रप्रदत्तमृपन - स्वामिनो मुकुटं सुराः || मूर्ध्नि तस्याश्र निदधु - वैत्यस्य कलशं यथा ॥ २२॥ तत्कंठे निदधुरं । ग्रथितं शुचिमौक्तिकैः ॥ तदलंकरण श्रेणि- रेवमन्याप्यजायत || २३ || पारिजात पुष्पजात - मालामम्लानसौरजां ॥ निदधुश्व क्रियः कंठे । हारका विन्यनेदिनीं ||२४||
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
|| 200 ||