________________
Shin Mahavir Jain Aradhana Kendra
Acharya Shut Kasagar Gyanmandir
शत्रुजय
॥१
॥
॥ ए ॥ क्वचिदिश्मणिश्यामं । क्वचित्स्फटिकनिर्मलं ॥ पद्मरागैः क्वचितं । क्वचित्पीतं मादा - च हाटकैः ॥ ए॥ चित्रवण प्रधानान-मेकविंशतिनूमिकं ॥ प्रासादं वसुधाधीशः । पै
व्यं प्राप क्रमादथ ॥ ॥ त्रिनिर्विशेषकं ॥ वेदिकायां पदं न्यस्य । गजादवततार सः॥ केसरीव नगोत्संगा-दवतेसः परेऽपि च ॥ १३ ॥ प्रतीबन प्रानृतान्येष । प्रणामादनु तानरान् ॥ संन्नाषमाणः प्रीत्युक्त्या । कणं तत्रैव तस्थिवान् ॥ ए षोझशापि सहस्राणि । स्वाधिष्टायकदेवताः ॥ विसृज्य नरतस्वामी । संपूज्य च यथोचितं ॥ एy ॥ तद्द्वात्रिंशतिराज-सहस्राणि च नूपतिः पुरोधसं गृहपतिं । वईकिं विससर्ज च ॥ ए६ ॥ सार सूदानां स त्रिपष्टीनि । शतानि त्रीणि नूपतिः॥ स्वस्थानायादिशद् दृष्ट्या-सानायेव गजा दिकान् ॥ ७ ॥ श्रेष्टिनोऽष्टादश श्रेणि-प्रश्रेणीईर्गपालकान् ॥ व्युत्सृजत्सार्थवाहान-प्युसोतेऽतिश्रीनिव ।। ए ॥ शक्रः शव्येव सहितः । स्त्रीरत्नेन सुत्नश्या ॥ ज्ञात्रिंशतासह- |१|| पैश्च । राझीनां राजजन्मिनां ॥ 300 ॥ तावतीनिर्जनपदा-ग्रणीकन्यान्निरावृतः॥ पात्रै - त्रिंशतोपास्त-स्तावनिर्नाटकैरपि ॥१॥ मणिरत्नशिलाश्रेणि-विश्राणितगुत्सवं ॥ प्रासा
For Private And Personal use only