________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १६३ ॥
www.kobatirth.org
नो बतूरा । एत्योचुर्जलदानिति || ३६ || अरे वराकाः के यूय-ममुं कोपितुमुद्यताः ॥ निश्चेतना न जानीथ । चक्रिसं भरतेश्वरं ।। २७ ।। शीघ्रं समेत्य चक्रेश-पादौ श्रयत संप्रति ॥ सौ दुर्नयमत्युचैः । सौढा वः शरणार्थिनां ॥ २८ ॥ नोचेयं तस्य नृत्या । दाहो हंतुमुद्यताः ॥ श्रुत्वेति ते कणाद - बूंदे संजहुरंबरात् ॥ २५ ॥ यतैर्मेवकुमारास्ते । समागत्या चक्रिणं ॥ नेमुः स्वस्यापराधस्य । प्रायश्चित्तं चिकीर्षवः || ३० ॥ सन्मान्य चक्रिणा मुक्ता । म्लेच्छानभ्येत्य तेऽत्रदन् ॥ श्रस्मानिरप्यजय्योऽयं । तद् डुतं नमतेति तं ॥ ३१ ॥ श - रित्युक्ता म्लेछनूभुजः ॥ लुवंतश्चक्रिणं प्राप्य | नेमुर्न्यस्ततृणा मुखे ॥ ३२ ॥ रनोत्करांस्तुरंगांश्च । नागान् हाटकसंचयान् ॥ मेरुवच्चक्रिणः पाद- पीगग्रे ते न्यवेशयन् ॥ ॥ ३३ ॥ चाटूक्तिबहुशोनक्ति गर्नास्ते दैत्यनायकाः ॥ ब्रुवाणा जरतेशेन । विसृष्टा जग्मुरालयान् || ३४ ॥ अपि सन्मानिता म्लेच्छाः । परमंतः समत्सराः || क्रूश्मंत्रैश्चक्रिसैन्ये । रोगांवकुरनेकशः || ३५ ||
इतः सुबुद्धिः सचिवः । प्रणिपत्य नरेश्वरं || किरीटकोटिसंघृष्ट - पाणिपद्म व्यजिज्ञपत्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १६३ ॥