________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sh Kase
Gyamandi
शत्रुजय
मादा
॥१६॥
॥ २६ ॥ गजवाजिनृणां स्वामि-त्रनूशेगार्निरत्रुता ॥ तत्तवैद्यैर्दिव्यशक्त्या-प्यगम्या नेषजै- - रपि ॥ ३७॥ नायं त्रिदोषजो व्याधि-स्तजाने चक्रिनायक ॥ आगंतुकोऽनिचारादि-दोषात्पादितः परैः ॥ ३० ॥ इत्यालापिनि मंत्रींदौ । द्योतयंती ननस्तलं ॥ विद्याधरावुनौ व्योम्नो -ऽवतरतुरतिद्यती ॥ ३५॥ कईग्रीवेः सैन्यलोकै-र्वीक्ष्यमाणो कृतादरौ ॥ तौ प्रणम्य धराधी । तत्पुरोऽअन्यषीदतां ॥ ४० ॥ चक्रवर्ती तु तौ वीक्ष्य । लशकारौ महायुती ॥ अपबहुमानेन । कौ युवामिति सादरं ।। ४१ ॥ रंजिता चक्रिणो मूल् । गिरा चैतौ खचारिणी ॥ नत्वा पुरः प्रप्तन्नास्या-वित्यूचतुरिलापतिं ॥ ४ ॥ स्वामिन विद्याधरावावां । वायुवेगगती इति ॥ त्वदीयतातपादाना-मगलावाद्य वंदितुं ॥ ३ ॥ श्रीयुगादिजिनाधीश-मुखानुजयप्रथां ॥ श्रुत्वा गतावनूवाव । तत् स्पृष्टुं तीर्थमुत्तमं ॥ ४ ॥ अष्टाहिकामहस्तत्र । विधायानंदसुंदरं ॥ वृषनेशसुतं त्वां तु । दृष्टुमत्र समागतौ ॥ ४५ ॥ स्वामिवत्स्वामिपुत्रे पि । वनितव्यमिति क्रमात्॥ आवयोस्त्वं युगादीश । श्व सेव्यतमस्ततः॥४६॥ तत्कयं मंदतेजस्कं । तव सैन्यमिदं विनो ॥ सूर्यपाणिपयोजानां । संकोचोऽस्ति कथं क्वचित् ॥४॥
॥१६॥
For Private And Personal use only