________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रुजय स्तलं ॥ जगर्जुनिष्टुरं प्रोच्चै-स्तमिज्जात्कारकारिणः ॥१५॥ मुशलोपमधाराणां । धोरणीनिः A पयोधराः ॥ व्याप्नुवन पृथिवीपी । तमिस्रपरमाणुवत् ॥ १६ ॥ खनंतो वृक्षमूलानि । पा
तयंतो गिरेः शिरः ॥ जलप्रवाहै लदा । गादीनप्यपूरयन ॥ १७ ॥ रात्राविव तमिस्राणि । व.लाविव मलीमसाः॥ जलौघा वसुधां व्यापु-रन्याया श्व पुर्नपं ॥ १०॥ ततश्चकिकरस्पई-चर्मरत्नं तथास्तृतं ॥ यथा तेनोवृतं सैन्यं । जिनेन नुवनं यथा ॥ १५ ॥ उतरत्नेन तच । विस्तृतं मिलितं तथा ॥ अंतरा चर्मरत्नेन । पारदस्य लवाविव ॥ २० ॥
यानपात्रमिवांनोधौ । चर्मरत्नं जलेऽतरत् ॥ नूत्वांतरातपत्रं तु । वारयामास तज्जलं ॥ १॥ पितेव नूतनां सृष्टिं । सिसृक्षुरिव चक्रिराट् ।। पूरितं सैन्यलोकेन ॥ ब्रह्मां तहिनिर्ममे ॥ २२॥ काकिणीमणिचक्रैश्च । तिरस्कृततमोन्नरः ॥ तत्कालोत्पन्नधान्यैश्च । सुखं तस्थौ चमूचयः ॥ २३ ॥ सप्तानूवनहोरात्रा-एयंत्नांसि परिवर्षतां ।। तेषां मेघकुमाराणां । तदा कल्पांतकालवत् ॥ २४ ॥ पापाः केडमी ममेदृक-मुइंग कर्तुमुद्यताः ॥ इति नावं नरस्य । विविदुर्यकनायकाः ॥ २५ ॥ ते पोमशसहस्राणि । यशास्तस्यांगरक्षकाः॥ कोपि
॥२॥
For Private And Personal use only