________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
मादा
शत्रुजयन्वितश्चक्री । प्रापहकिणसागरं ॥ ६॥ एलालवंगलवली-कंकोलक्रमुकीवने ॥ दक्षिणोदधिती-
रेऽसौ, । स्कंधावारं न्यवेशयत् ॥ ७ ॥ तत्रापि वाईकिः पूर्व-वदसूत्रयदाशु च ॥ स्कंधावार॥१५॥ निवेशादि । पौषधागारमुत्तमं ॥ ७॥ कृत्वा तं वरदामाख्यं । मुख्यश्चक्रो स्वमानसे ॥ स
पौषधोऽष्टमं नक्तं । तपश्चक्रेऽर्थसाधकं ॥ ए॥ कृत्वा बलि विधिं तत्र । रथमारुह्य हेमजं ॥ विनृत्कोदंगमुळं । पायोधस्तटमाप सः ॥ १० ॥ रथांगनानिध्यं सं-विगाह्यांनोबुधेन॒पः॥ आकर्णाकृष्टकोदंमः । सोऽमुंचदिव्यसायकं ॥ ११ ॥ द्योतयन ककुल्लां नागं । सुवर्णाक्षरन्न
रः ॥ पपात तस्य सदसि । गत्वा हादशयोजनीं ॥ १२ ॥ अकांगकांझपातेन । चंघातेन - नागवत् ॥ चुकोप वरदामाख्यो। जगर्जाथ स वाहिवत् ॥ १३ ॥ अवारः परिवारोऽपि । समारोपितमत्सरः॥ आयुधान् प्रगणीचके। स्वाम्यश च तधिः ॥१५॥ दृष्ट्वा सायकव
नि । मत्वा चक्रिणमागतं ॥ नपायनानि बाणं च । समादायाथ सोऽचलत् ॥१५॥ विनयाहरदामस्य । तुतोषजरतेश्वरः ॥ प्रणिपातावधिः कोपः। प्रायः स्यान्महतां यतः॥१६॥ तत्रारोप्य स्थिर शैल-मिवैन चक्रनायकः॥ पश्रा तेनैव ववले । पूर्णमानो मृगारिवत् ॥१७॥
॥१५॥
For Private And Personal use only