SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ५१ ॥ यिष्यामि मूईनि ॥ एए॥ स्वामिन् मागधतीर्थेऽस्मिन् । स्थास्याम्यारोपितस्त्वया ।। जय- माहा स्तंज इव प्राच्यां ! पूर्वः परमतक्तिलाक् ॥ ६ ॥ एते वयमिदं राज्यं । नृत्या एते श्रियो र ह्यमूः॥ तवैव स्वाधिनाः स्वामिन । कर्तव्ये पूर्वपत्तिवत् ॥ ए७ ॥ इत्युढीर्य सुरो दारं । किरीटं कुंझले शरं ॥ तं च मागधतीझुन्नः । सोऽर्पयामास चक्रिणं ॥ एG !पूर्वोपार्जितरनानि । मौक्तिकानि मणीनपि ॥ अन्यानि दिव्यवस्तूनि । सोऽदाच्छीनरतेशितुः ॥ ए ॥ ननं प्रसाददानस्तं । नूरतो जरताधिपः ॥ अनुजग्राह नृत्येषु । विससर्ज च मागधं ॥ ४०० ॥ अथो रथं वालयित्वा। पथा तेनैव पार्थिवः ॥ सैन्यं निजमगाचक । श्व त्रिदिवमागतः ॥१॥ अवरुह्य रथाच्चक्री । कृतस्नानो यथाविधि ॥ चकाराष्टमन्नतांते । पारणं सपरिबदः॥ ॥ अष्टाह्निकामहं चके । चक्ररत्नस्य चक्रिराट् ॥ मागधस्य महतां । तस्यैवोपनयन्निव ॥३॥ तेजोनिर्दीप्यमानं तत् । समंताविबिंबवत् ॥ चचाल चक्ररत्नं खे-ऽष्टाहिकापर्वणस्ततः॥४॥ नन्नतान्नामयन्नम्रान् । स्थापयन् गर्वपर्वतान् ।। दजयन्नुरन् दीनान् । ग्रीस्तन्यश्च ढोकनं ॥५॥ कर्वन प्रयाणं चक्रानु-गतो योजनमात्रक। दिव्यशक्त्या For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy