________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १६० ॥
www.kobatirth.org
घटते सर्वधैवात्र । विनयो नयशालिनां ॥ न कार्या युवार्त्तापि । कालरात्रिरिवात्मनः ॥ ॥ ८५ ॥ निवार्यतामयं लोकः । स्वामिन् स्तोकमतिश्चलः ॥ खद्योतवद्दिवानाथे । द्वेष्टि यश्व क्रिणि क्रुधा ॥ ८६ ॥ प्रगुणीकुरुत तमं । चक्रिणे प्रणतो जव ॥ गर्वः सर्वस्वनाशाय । स्यादयं हृदयं दहन || 9 || निशम्य सचिवाहाणीं । दृष्ट्वा तान्यकराण्यपि ॥ परमेष्टिस्मृतेः पाप-मित्र कोपोऽस्य निर्ययौ ॥ ८८ ॥ उपायनमुपादाय । मंत्रिणा सह तं शरं ॥ नत्वा च मागधाधीश- श्वक्रि तं व्यजिज्ञपत् ॥ ८९ ॥ दिष्टया दृक्पथं प्राप्तः । स्वामिंस्त्वं मे - ऽतिवत्सलः || घनांजश्चातकस्येव । चिरमुत्कस्य तृष्णया ॥ ५० ॥ उदिते त्वयि नाथेऽद्य । सनाथा वयमुच्चकैः || पद्माकरास्तीक्ष्णकरे । पुष्ांति हि सुसंपदः ॥ ९१ ॥ सुस्वामिना दुविनीते । प्राक् प्रेषि मयि सायकः || कर्त्तव्यज्ञापनायेव । प्रमत्ते वेत्रिवत्त्वया ॥ ५२ ॥ रवेः प्रत्यपरं तेजो । वायोः प्रत्यपरो जवी ॥ मेरोः प्रत्यपरः शैलः । प्रतिमलस्तथा तव ॥ ५३ ॥ प्रमादतो मया यत्त्वं । शीघ्रं नाराधितः प्रभुः ॥ तत्प्रसीद मयि स्वामिन् । संतो हि तवसलाः || ४ || अतः परमहं नाथ । त्वत्पादांबुजषट्पदः ॥ जिनाशिषमिवाज्ञां ते । धार
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
1124011