________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shil kailassaganer Gyarmandir
माहा
चक्रीचक्रमथ प्राप्य । तपसः पारणं व्यधात् ॥ अष्टाह्निकामहं चापि | चक्ररत्नस्य Vववत् ॥ १८॥ नल्लालयन रिपुचयां-स्तुपानिव महाबलः॥ सरासरनम्यमानः । सर्वज्ञ श्व ॥१५३॥ सर्वतः ॥ १५ ॥ नरतः पाशुपतिव-जगतो जीवनप्रदः ॥ चक्रानुगः मात्प्राप । प्रतीची
सिंधुसैकतं ॥ ॥ ॥ विधाय पूर्ववच्चक्री । तपः स्पंदनमास्थितः ॥ मुमोच वाणं साथ प्राप । प्रनासेशस्य संसदं ॥ १ ॥ बाणाकराजतक्रोध-स्तमिषुमुपदासमं ॥ श्रादाय नरतं प्राप्य । नत्वा चैवं व्यजिज्ञपत् ॥२२ । निःस्वामिकेन दृष्टोऽसि । मया स्वामी स्वपुण्यतः॥ सामंतमात्रोऽहमिह । स्थास्यामि तव शासनात् ॥ २३ ॥ इत्युदीर्य शरं तं च । चूमामणिमुरोमणि ॥ कटकानि कटीसूत्रं । सोऽदानरतचक्रिणे ॥ २५॥ तत्पाणौ हेमकुंजस्यं । वारि वीक्ष्य नृपोऽवदत् ॥ प्रजासेशात्र किं तिष्टे-जोपितं जीववत्त्वया ॥ २५॥ ततो जगाद स सुरः । स्वामिन श्रुणु कथानकं ॥ सुराष्ट्रमंझले तीर्थ-मस्ति शवंजयानिधं ॥ २६ ॥ अनंत- महिमापूर्ण-मनंतसुकृतास्पदं ॥ नानारत्नौषधीकुंभ-रसकूपीमहामित् ॥ २७॥ दर्शनाच्नवणात्स्पर्शात् । कीर्तनादपि पापहृत् ॥ स्वर्गापवर्गसौख्यानि । दत्ते यत्प्राणिनां कणात् ॥
१५३॥
For Private And Personal use only