________________
Acharya Sh Mal
a
ng
Shun Mahavir Jain Aradhana Kendre
मादा
शत्रुजय कर्तृ-स्तमेव नृपति विना ॥ नोराजनामकार्षाच्च । सहमंगलदीपिकां ॥ ७ ॥ नमः प्रत्य-
दयदेवाय । कत्राणां गुरवे च ते॥ इत्युक्त्वा जस्तो नूप-स्तननामायुधाधिपं ॥ ए१ ।। इत्थ॥१४॥ मष्टाह्निका याव-उपहारैर्मनोहरैः ॥ नित्यं नवनवैश्चक्रे । चक्री चक्रस्य चर्चनं ॥ ए॥
ततो यक्षसहस्रगा-घिष्टितं दिव्यशक्तिनृत् ॥ सहस्रारं महाज्वाला-मालानिरनिलालितं ॥ ३ ॥ वर्तलं व्योमसंचारि-इष्टदैत्यारिसदनं ॥ चक्र जरतननतः। प्रतापमिव दिद्युते ॥ एव ॥ ॥ ततो मणिमये पीठे । मामर्त्यप्रकल्पिते ॥ जयस्नानकते चक्री। प्राङ्मुखो निषसाद सः ॥ ए५ ॥ ततः कापि कटाक्षानः-संपृक्तमणिकुंनजैः।। तोयैः सिपेच छिगुणै-रिव तं रूपरंजिता ॥ ६ ॥ काप्युरोजन्मकुंनांत-विधृत्य कलशं शुनं ॥ - घुर्न हृदये योग्य-इत्यनामयदंशला ॥ ए ॥ कलश कर्णिकाकारं । स्वपाणिजलजन्मना ।
श्रादाय कापि वामाती। सिषेच जरतेश्वरं ॥ए॥ शिरो नोऽस्य पदासंगि-त्वस्यांनो जाभरतं शिरः ॥ स्पृशतीति कृतः कुंनः । कया शिरसि सः स्वयं ॥ एए. ॥ प्रातोद्यनादसन्मि
श्रो । धवलध्वनिरुबलन् । तदा मंझपमापूर्य । मुमूर्व ककुनां मुखे ।। ३०० ॥ इत्यं जयज
॥१४॥
For Private And Personal use only