________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १४२ ॥
www.kobatirth.org
याराव - पूर्वपूर्वः स चक्रनृन् ॥ सुनातो जास्वतो बिंब - मनुचक्रेऽधिकद्युतिः ॥ १ ॥ दधच्छुवाणि वासांसि । हेमयुतिरनादिभुः ॥ श्रमेखलं शरन्मेधैः । सुमेरुरिव वेष्टितः ॥ २ ॥ - त्यंग जूषितो भूरि-नूबणैर्जरतो विभुः || बनासे जंगमः कल्प-विटपीव चरन भुवि ॥ ३ ॥ पुष्पाकतस्तुतिमुखैः । पूजनैः प्रथमं जिनं ॥ आराधय इरानाथः । स्वनक्तिप्रेरितस्ततः ||१४|| दत्वा दानं ततो मानं । भुक्त्वा व जरताधिपः ॥ दधत्तांबूलमास्यांत-रास्यानीमधिजग्मिवान् ॥ ५ ॥ चामराज्यां वीज्यमानः । वत्राज्ञादितजास्करः ॥ स रराज निर्जराज्या - मिव वर्षापर्वतः || ६ || सदैव संनिधानस्थे- नक्तैः षोमशनिर्वृतः ॥ व्यराजत नृपो यक्ष- सहस्त्रैः विक्रमैः ॥ ७॥ श्रावगृहायक - तदस्राश्रितमायुधं ॥ दिद्युते दिवि पूर्वाशा- निमुख यानसूचकं ॥ ८ ॥ प्रातर्भूपोऽय सर्वांग - जकलाकृष्टसंपदं || कुंनिरत्नं यशोगौर - मारुरोह || || सगर्जन्नूर्जितं जात्य- कुंजरस्तत्क्षणादभूत् ॥ नाममदधारानि चरा वर इवापरः || १० || नक्किप्य पाणीन कुर्वाणै - दिवं पल्लवितामिव । युगपदंतिनां वृंदै - श्चक्रे जयजयारवः || ११ || दुडुनिर्नादयामास । प्रयागसमयोत्रत्रः ॥ दिशो दशापि संमू
सु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १४२ ॥