________________
S
AG a ke
Acharya Shin Kalassagar
Gyanmand
शत्रुजय
मादा
॥१०॥
इतश्च नरतः पुण्य-निनृतः प्रणतो जनैः ॥ अयोध्यां विलसत्सौधा-मध्यास्त सपरि- दः ॥ ७० ॥ नखसकैनवस्फाति-संतृतः शस्त्रसद्मनि ॥ जगाम चक्ररत्नस्य । दिदृताप्रेरि-श तस्ततः ॥ १॥ नद्यत्किरणमालान्नि-मालितं रविबिंबवत् ।। नद्योतयञ्च तहेश्म । चक्ररत्नं ददर्श सः ॥ २ ॥ दर्शनादेव चक्रस्य । पंचांगप्रणति व्यधात् ॥ चक्रवर्ती क्षत्रियाणां । शस्त्रं यदैवतं परं ॥ ७ ॥ विधाय शुचिन्तिस्तोथैः । स्नानमानंदमेपुरः ॥ सुगंधशुभ्रे धौते च । वाससी पर्यधत्त सः ॥ ७३ ॥ समागत्यायुधागारं । चक्री चक्रं करेऽकरोत् । प्रमार्जयच्च पाहिन्या-मुच्चैरुत्तेजयन्त्रिव ।। ४ ।। पीठे हिरएमये चक्रं । निवेश्यारसहस्रनृत् ॥ सोऽस्मरविबिंबस्यो-दयादिशिखरस्यितः ॥ ५ ॥ अस्नप्यतामलजलै-स्तन्नृपेण स्वपाणिना ॥ समुशेजबर्वाग्नि-निन्नमासीच तयिौ ॥ ६ ॥ चंदनागुरुकर्पूर-कस्तूरीकुंकुमैरथ ॥ जयश्रियः प्रतिभुवो । ददौ चक्रे स हस्तकान् ॥ ७ ॥ अखमैस्तंडुलैः शुभै-स्तस्याग्रे सोऽटम- गलीं । अमंझयाइ सैवास्य । दात्री मंगलमालिकां ॥ ७ ॥ वववैमूर्यमाणिक्य-मुक्ताकतनादिन्निः ॥ स्वस्तिकं स्वस्तिकृत्स्वस्य । वितेनेऽस्य पुरो नृपः ॥ नए ॥ नीराजतां तस्य
१४ ||
For Private And Personal use only