SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शQजयन्यतापसाः॥ आगत्य स्वामिपादांते । मुदिता जगृहुव्रतं ॥ ६॥ ॥ मुनयः पुमरीकाद्याः । सा- माहा व्यो ब्राह्मीपुरस्सराः ॥ श्रेयांसप्रमुखाः श्राक्षाः । श्राविकाः सुंदरीमुखाः ॥ ७० ॥ चतुर्वि॥१३॥ धस्य संघस्य । स्थापनामित्यसूत्रयत् ॥ जगन्नायोऽस्ति साद्यापि । नाज्ञा लंध्या हि तादृशां ॥ १ ॥ ॥ अर्हतामपि मान्योऽयं । पूज्यः पुण्यवतामपि ॥ सेव्यः सुरासुरेशानां । संघो जयति सर्वदा ।। ७२ ॥ तदानीं चतुरशीते-गणनन्नामकर्मणां ॥ व्रतीनां शपत्नसेनप्रनृतीनां सुमेधसां ॥ ३ ॥ शकचक्रिमुखैः सर्वै-निर्ममे स्थापनामहः ॥ यथार्ह गणसंघस्य । जिनाझानुगतैरथ ॥ ४ ॥ युम्मं ॥ पदत्रयीं प्रनोः प्राप्य । हादशांगी गणेश्वराः ॥ प्रज्ञातिशयशालित्वा-श्चयामासुराशु ते ॥ ५ ॥ व्यवस्थाद्यापि सैवेयं । श्रीयुगादिजिनो- EC दिता ॥ वर्ततेऽत्राईतामाज्ञा । दुर्लघ्या हि विवेकनां ॥ ६ ॥ प्रणम्य सुरगंधर्व-विद्याधर| नरेश्वराः ॥ ययुनिजं निजं स्थानं । स्मरतो जिनदेशनां ।। ७७ ॥ लगवानप्यतिशयै-श्चतुस्त्रिंशन्मितैर्युतः ॥ विजदार धरापीठं । बोधयन् नविकान् जनान् ॥ ७० ॥ एकत्रैव स्थितिनृतां । न परोपकृतिनवेत् ॥ श्तीव त्रिजगत्स्वामी । नैकत्र स्थितिमाप्तवान् ॥ ७ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy