________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १३८ ॥
www.kobatirth.org
संसारसागरे घोरे । ब्रमंतो ग्रासलोलुपाः ॥ धीवरा अपि वयंते । त्रातृपुत्रादिजालके ॥ ॥ ५ए ॥ तत्त्वं शरण्य भगवन् । रक्ष मां व्रतदानतः ॥ नोचेदमीहि विषया- श्वलयिष्यति मां पुनः ॥ ६० ॥
इत्युदीर्य महानत्या | जिनपादसरोरुहं ॥ जवतापोपशांत्यर्थं । मस्तके न्यस्तवानसौ ॥ ६१ ॥ तं व्योऽयमिति ज्ञात्वा । स्वामी व्रतविधानतः ॥ श्रनुजग्राह संतो हि । परो धारकराः सदा ।। ६२ ॥ जरतस्यान्यपुत्राला - मेकोनैः पंचनिः शतैः ॥ सप्तशत्या च पौत्राणां । तामुपाददे || ६३ || स्वामिनं सुरकोटी जिः । सेव्यमानं तदा तथा ॥ दृष्ट्वा मरीचि - रत - तनयो व्रतगृहात् ॥ ६४ ॥ श्रापृश्य जरतं ब्राह्मी - व्रतमादित तत्क्षणं ॥ बह्वीजर्नृषकन्यानिः । सममुज्ज्वलशीलनृत् ॥ ६५ ॥ जिघृक्षुः सुंदरी दीक्षां । जरतेन निवारिता ॥ प्रश्वतुर्विधे संघे । श्राविका प्रथमानवत् ॥ ६६ ॥ सम्यक्त्वं जरतेशोऽपि । जग्राह स्वामिसन्निधौ ॥ निवर्त्तते जोगकर्म । नाभुक्त्वा शमिनामपि ॥ ६१ ॥ विद्याधरनरेष्वेके । तदानीं तं ॥ श्रावकव्रतमन्ये तु । परे जनावतां ॥ ६८ ॥ ते तु कचमहाकत्र-वर्ज राज
1
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा
॥ १३८ ॥