________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १३७ ॥
www.kobatirth.org
स्तु-रजी तिदातुर्जलनोज्यदातुः ॥ कलोपकर्त्तुश्च पदारविंद सेवानिरिन्यः शुनमाददीत ॥ ॥ ५० ॥ सत्वानुकंपा शुभपात्रदानं । दीनात्मनामुदरणाय शुद्धिः ॥ यथोचितं सर्वजनोपकारः । संसारनिस्तारकरो हि धर्मः ॥ ५१ ॥ ज्ञानाज्जयोपवनिकेतनवस्त्रदानं । पूजाईतां शमवतां विनतिर्निजासु ॥ नारीषु तुष्टिरपरासु पराङ्मुखत्वमेतन्नृणां जवति मंमनम हि ॥ ५२ ॥ पैशुन्यमात्सर्य परस्वहार - विघातनिंदा गदाशनानि || कन्याद्यलीकानि च वर्जनीयान्यतः परं पापकरं न किंचित् ॥ ५३ ॥ रत्नत्रयं कमवहारिवारि । विचार्य गृह्णत इदं हृतः ॥ त्रैविनिः सिद्धिमुखं सुखेन । संतो लनंते परिशुनावाः || ५४ ॥ इवं वचोऽमृतमुदारफलोपकार-कारि प्रभुर्ज विकनू मिषु सोऽनिवृष्य ॥ पुण्यांबुदो विशदरत्नचयं च पश्चा- होजोपमं डुतमुवाप महाविभूत्यै ॥ ५५ ॥ श्रुत्वेति देशनां सम्यक् । पुण्यां जरतनंदनः ॥ नृत्याय शक्नसेनः । स्वामिनं तं व्यजिज्ञपत् ॥ ५६ ॥ स्वामिन् मया जवारण्ये | भ्रमता प्रांतचेतसा । कस्मात्सार्यपतिवत् । पुण्यैर्लब्धोऽसि तारय ॥ ५७ ॥ विषयेभ्यो विरक्तस्य । कार्यं राज्येन मे न हि ॥ रागाद्याः शत्रवो यत्र । पुण्यकोशं दरंत्यमी ॥ ५८ ॥
ie
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १३७ ॥