________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १३६ ॥
www.kobatirth.org
Acharya Shi Kailassagarsuri Gyanmandir
समव - सरणं प्राविशेत्ततः ॥ ३७ ॥ प्रदक्षिणां विश्वगुरो - विधाय विधिवन्नृपः ॥ ननाम कितिविन्यस्त-मस्तकः स्वस्तिकारिणीं ॥ ३८ ॥ नक्त्योल्लसोमराजि-कंचुकः फुल्ललोचनः ॥ नज्जगार हृदागारे । मुदोऽमांतीगिरश्ववात् ॥ ४१ ॥ स्वामित्रैलोक्य तिलक । युगादीश जिनेश्वर || अनंताव्यक्तचिडूप | योगीश्वर नमोऽस्तु ते ॥ ४२ ॥ नाथावतीर्य संसारे । त्वयैकांत दितेन च ॥ विश्वव्यवस्थामार्गोऽय - मारोपि बहुरूपनृत् ॥ ४३ ॥ श्रस्मानेव जवांनोघे - रु विधीबुर्जगत् ॥ मुक्तिमार्ग ज्ञापयितुं । संयमं प्राप्तवानसि ॥ ४४ ॥ विश्वेशस्त्वं दयालुस्त्वं । शरण्यस्त्वं शरीरिणां । नाश्रामि भवतः किं यंत् । प्रवृत्तस्तारले स्वयं ॥ ४५ ॥
स्तुत्वेति जगतामीशं । जरतेशोऽपसृत्य च ॥ ईश्मप्रेसरं कृत्वा । निषसाद विजेोः पुरः || ४६ || ततो योजनगामिन्या । सर्वज्ञावासरूपया || गिरारजत तत्वज्ञो । देशनां क्लेशनाशिनी ॥ ४७ ॥ कार्य धर्मे रतिः पापे । विरक्तिश्व प्रयत्नतः ॥ इत्थं दिशति या पुंसां । | देशना सानिवीयते ॥ ४८ ॥ पूजा जिनानां स्वगुरोः सपर्या । स्वाध्यायवृत्तिर्विशदं तपश्च । दानं दयासङ्गृहिणां जवंति । कर्माण्यमूनि प्रतिवासरं षट् ॥ ४९ ॥ मातुः पितुर्निर्मलधर्मशा
1
For Private And Personal Use Only
मादा०
॥ १३६ ॥