________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १३५ ॥
www.kobatirth.org
प्राप । तन्मयत्वमित्र कसात् || ३६ || हृदये दृक्पुरः पार्श्वे । पश्चाच्चसि सर्वतः ॥ श्रपश्यजिनमेवासौ । शिवसौख्य निबंधनं ॥ २३ ॥ श्रारूढा रूपकश्रेणिं । कर्मपणकारिणी || सा नानाश्रुत विचारं । चैकश्रुतविचारकं ॥ २८ ॥ सूक्ष्मक्रियानिधं चैव । समुच्चिन्नक्रियं ततः ॥ यथाक्रमं शुक्लध्यान-मवाप मरुदेव्यय || २ || || अंतकृत्केवलित्वेन । कृत्वा कर्म - यं ततः ॥ स्वामिनी केवलोत्पत्तेः । समकालं शिवं ययौ ॥ ३० ॥ श्रकृत्वापि हि पुण्यानि । प्रांतकालेऽपि योऽतः ॥ स्मरति स्नेहतोऽपि स्या-विवगामी यथैव सा ॥ ३१ ॥ इतः समवसरणा- इयेत्य सुरनायकाः ॥ सत्कृत्य स्वामिनीदेहं । न्यधुः कीरपयोनिधौ ॥ ३२ ॥ श्र स्यामेवावसर्पिण्यां । प्रथमः केवली त्वियं ॥ प्रयमः सिद्ध एवेति । गिरं ते प्राहुरुच्चकैः ||३३|| एघमाघोषणां कृत्वा । पुरस्कृत्य दिवौकसः । जरतं स्वामिनः पार्श्वे । निन्युरश्रुजलाविलं ।। ॥ ३४ ॥ संवीक्ष्य जरतो लक्ष्मीं । विनोर्देवोदितैरपि । मुक्त्वा शुचं जिनं नंतु-मुत्सुकोऽनून्महामनाः || ३५ || बत्रचामरमुख्यं च । विमुच्य नृपलक्षणं ॥ जक्या वैककनाकू प्रा. प। पार्श्वे पूर्वविजोर्नृपः ॥ ३३ ॥ स्नात्वा वाप्यां धौतवस्त्रे । परिघाय महीपतिः । पूर्वधारेल
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
।। १३५ ।।