________________
Shn Mahavir Jain Aradhana Kendra
डायुंजय
॥ १३४ ॥
www.kobatirth.org
तः सैन्यै-र्गञ्जन् जवनवाजिभिः ॥ प्रीत्पुरतो रत्न - ध्वजमहत्त्वसूचकं ॥ १५ ॥ स शालत्रयरत्नानां । चलाचलमहांशुनिः ॥ धर्मादित्योदयकृत - प्रत्यूषभ्रांतिमाप्तवान् ॥ १६ ॥ श्र वादीत् सम्मदी सोऽय । मरुदेवीं महीपतिः ॥ प्रजाः समवसरणं । पुरतोंब निरूपय ||१७|| त्रैलोक्यवासिद्भिर्देवै-निर्मितं रत्नराजिभिः ॥ नद्यदंशुचयैर्दीव्यद्- घुमलिश्रेणिसुंदरं ॥ १८ ॥
॥ इतो जयजयेत्युच्चै - स्तुमुलस्त्रिदिवौकसां ॥ श्रूयते श्रोतृश्रवण - प्रियः सेवामुपेयुषां ॥ १७ ॥ श्रयं रत्नध्वजः पंच-रूपरत्नमनांगुलिः ॥ एकं तातमिमं ख्यातुं । धर्मेणेवोच्छ्रितः करः || २० || दिवि निरुद्भूत-नूतनारवरंगकृत् ॥ श्रूयते पुरतस्तात - गुणानिव गृणन्नयं ॥ ॥२१॥ रक्तः प्रनोर्गुणैरेव । मंजरीपिंजरीकृतः । कंकेलिः पल्लवचयै- रयं नृत्यन्निवेक्ष्यते ॥ २२ ॥
श्रुत्वेति मरूदेवापि । दुःखाश्रुस्रवणोनवां ॥ नेत्रयोनलिकां दर्वा श्रुनिर्मार्जयतिस्म सा || २३ || यथा यथा सुरैः स्तूय - मानमानंदमेदुरैः || साणोत्स्वसुतं तत्रैवोललास तथा तथा ॥ २४ ॥ सर्वातिशयसंपूर्ण । जिनं चित्ते जिनप्रसूः ॥ सुतप्रेम्णापि ध्यायंती | तन्मयत्वमवाप सा ॥ २५ ॥ व्यापारमखिलं देवी । विस्मृत्य जवसंभवं ॥ चिंतयंती जिनं
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ १३४ ॥