________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
मादा
॥१३३॥
शत्रुजय । यदस्तातः । क्व चक्रं विश्वनीतिकृत् ॥ पूजाक्रमविचारोऽयं । मुधाधायि मौतयोः ॥५॥
तत्कुर्वे केवलोत्पनि-महं पूर्वमहं विनोः ॥ इति निश्चित्य नरतो । मरुदेवी व्यजिज्ञपत् ॥ ॥ ५॥ त्वमादिशसि मातर्यत् । तनयो मेऽतिपुःखन्नाक् ॥ नित्यं वनांतसंचारी । क्षुत्तट्तापार्तिपीमितः॥६॥ सुरासुरैः सेवितस्य । त्रैलोक्याश्चर्यकारिणी ॥ स्वपुत्रस्य श्रियं पश्य । तदद्य तपसः फलं ॥ ७ ॥ इत्युक्त्वा प्राप्य तस्याः सो-ऽनुज्ञां विज्ञशिरोमणिः॥ आरोहयामास गजे। तां तशाक्यप्रदर्षितां ॥ ७॥ तुंगैस्तुरंगैः सहोना-सः सोऽथ गजैरथैः ॥ पतिसाथैः कृतेष्टाथै-रचालीत्पृथिवीपतिः ॥ ७ ॥ स्वर्ण वैदूर्यमाणिक्य-ससदंशुविचित्रितं ॥ सैन्यं नास्ववस्त्रकोटि । चपलाधमकार्यनूत् ॥ १० ॥ विविधोत्सवसोत्साह-पौर दैत्तो नृपः॥ मरुदेवायुतोऽचाली-धिभुं वंदितुमुद्यतः ॥ ११ ॥ अहं पूर्वमहं पूर्व-वंदे तातं कृतत्वरैः ॥ इति कैश्चित्पुरोगाणां । प्रणुन्ना औरणादयः ॥ १५ ॥ अपथोऽपि तदा जातः । पंथा नाथा- जियायिनां ॥ विभुन्नक्तितृतां लावी । मुक्तिपंथाप्यवारितः ॥ १३ ॥ प्रतीक्षते न तातोऽपि । पुत्र बंधुर्नबांधवं । न स्वामी सेवकं सोऽपि । न स्वामिनमहो तदा ॥ १५ ॥ अदैन्यैः संवृ
॥१३३ ।।
For Private And Personal use only