________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा०
॥१२॥
जानते ॥ तेन संवत्सरं याव-निराहारोऽनवधिभुः ॥ ५७॥ ढोकयांचक्रिरे केऽपि । रघवाजि- मतंगजान् ॥ कन्याहिरण्यवासांसि । प्रनोः केऽपि च मौढ्यतः॥ ५ ॥ त्यक्तवान् स स्वयं राज्यं। सैन्यं कोशं च निर्वृतः ॥ निष्टीवनमिवादत्ते । न तत्सर्वत्र साम्यत्नाक् ॥ एए॥व्रतासंवत्सरे जाते । निराहारो जिनेश्वरः ॥ पुरं गजपुरं प्राप । मौनवान्नसुरैर्वृतः ॥ ६ ॥ तत्र बाहुबलेः पौत्रः । श्रेयांसः श्रेयसां निधिः ॥ समीक्ष्य जगतामीशं । सस्मार स्वादिजन्मनः ॥ ३१ ॥ जातिस्मृत्या प्राध्यन्नवे । विनोः स्वं सोऽनुगं विदन ॥ प्रागडलतानवद्यान-दाने पात्रविवेचने ॥ ६ ॥ तदैवागतमालोक्य । रसमिझोः सुनिर्मलं ॥ पात्रं च जगतामीशं । श्रेयांसो दातुमैहत ॥६६॥ निरवद्यो रसः स्वामिन् । प्रसीदैनं गृहाण तत् ॥ - त्युदीर्य प्रजोः पाणौ । स चिकेप रस रसी ॥ ६ ॥ अनब्योऽपि प्रनोः पाणौ । दधाविक्षुरसः शिखां ॥ नाधोऽपतजिनजुषां । नवेन्नाधोगतिर्यतः ॥ ६ ॥ तदा सुधारसमिव । रस- माहृत्य विश्ववित् । सप्तधातूंस्तपस्ताप-तप्तानिरवापयत् ॥ ६॥ ॥ सुगंधांबुपुष्पहेम्नां । वृष्टिदुन्जिनिःस्वनः ॥ चेलोठूयश्च पंचेति-बनूवुः पारणे प्रनोः ॥ ७० ॥ श्रेयांसः श्रेयसीन
॥१
॥
For Private And Personal use only