________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१३०॥
www.kobatirth.org
। प्रभुपारmaraौ ॥ नान्यः स्पृशत्विति धिया । रत्नपीठमकारयत् ॥ ७१ ॥ राधशुक्ले तृतीयायां । दानमासीत्तदयं ॥ पर्वाक्षयतृतीयेति । तदद्यापि प्रवर्त्तते ॥ ७२ ॥ यथा विजोर्जगत्कर्म । प्रावर्त्तत हितं जने ॥ तथा सत्पात्रदानं हि । श्रेयांसानुवि पप्रथे ॥ ७३ ॥ इत्थं श्रेयांसमुद्धृत्य | जगदुदारकारकः ॥ झस्त्रो विजहाराय । पुनः कर्मविदे महीं ॥ ७४ ॥
भरतस्तु निजं राज्यं । पाति धर्मानुशासनात् || दिने दिनेऽप्यनुतश्रीः | कुलमुद्योतयन्निजं ॥ ७५ ॥ स नित्यं तातपादाब्ज - लेवारसिकमानसः पितृप्रसूं जगवतीं । मरुदेवीं नमयति || ६ || राज्याते सहस्राब्दे । नक्त्या नित्यमुपासितां । जगाम जरतो नंतुं । मरुदेवां दिवामुखे || ७७ ॥ नित्यं स्वपुत्रस्मरण - श्रवदश्रुसमाकुलां ॥ स्वनामग्राहपूर्वं तां । प्रनाम सक्तिमान् ॥ ७८ ॥ तस्याः पदाब्जे सोडलाको । चमरभ्रांतिधारिनः ॥ प्रमार्जयन मूईजैः स्वै - मूईन्यो वसुवाभुजां || ७ || इषत्प्रमार्ण्य नेत्राभ्रू - एयुरिंती मनःशुचं ॥ आशी:पूर्वमुवाचेदं । जरतं मरुदेव्यय ॥ ८० ॥ वत्स मत्तनयः पश्य । सर्वमेकपदे ह्यदः ॥ त्यक्त्वा मां त्वामन्यसुतान् । बभूव मृगसार्थनृत् ॥ ८१ ॥ क्षुत्रशीतातपग्लानि-क्लांत हो
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ १३० ॥