________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥१२॥
सुप्रदः ॥ ६ ॥ समुश्श्व गन्नीरः। शूरः सिंह श्वावनौ ॥ शशांकवत्कलाशाली । मेघव- विश्वजीवनः ॥ ४ ॥ सुरनूरुहवत्त्यागी । विवेकी कलहंसवत् ॥ चैत्यवत्ससमुच्छ्रायः। पिकवन्मधुरस्वरः॥ ४०॥ अचाल्यः शत्रनिर्मेरु-रिवानिलमहोमितिः॥ प्रत्यूषकालवन्मित्रोदयवान वसुवईनः ॥ ४ ॥ शेषाहिरिव सन्नोग-लालितः क्षितिजारनृत् ॥ सुमनःश्रेणिनियुक्तो-नंदनोद्यानवत्तदा ॥ ५० ॥ हारवत्सगुणो मुक्ता-फलवच्छुत्नवृत्तिनाक् ।। बनूब नरतो राजा । वित्तिमंगलममनं ॥ १ ॥
यत्प्रतापरविः कुर्व-नप्यदोषाकरं जगत ॥ चित्रं सत्कमलाकेलि-कलाधरमसूत्रयत् ॥ ॥ ५॥ वित्रस्तो यत्प्रतापार्कात् । खगोऽनूत्खग एवसः ॥ तदन्यासात्क्वचित्स्थानं । नाद्यापि नजते यतः॥ ५३ ॥ सूर्यादीनां नवेत्तापः। प्रतापो जरतस्य तु ॥ दग्धा येनारितरवो । न प्रापुः पुनरुजमं ॥ ५५ ॥ नयवान विनयासक्त-श्वारुढक् सविचारदृक् ॥ कलाध-
रोऽप्यदोषानो । जरतोऽनून्नृपोत्तमः ॥ ५५ ॥ देशाद्देशांतरं नायो । विजदाराष्टकमनुत् ॥ । सर्वसत्वहितः पश्यन् । युगमात्रां महीं पुरः ॥ ५६ ॥ मुग्धत्वान्मानवा देयं । निरवद्यं न
॥१
॥
For Private And Personal use only