________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १२५ ॥
www.kobatirth.org
शक्तिस्तिस्रो वयं नये || वत्रमेकं निजस्यैव । त्रैलोक्येऽपि जगन्नतः ॥ १६ ॥ युग्मं ॥ न मेयो नैव । न च विद्याः कजा न हि ॥ व्यवहारोऽपि नो कश्चि - पूर्वमासीद्विनोरयं ॥ || १७ || तदाज्ञया घनो वृष्टिं । हितिर्बीजादिवारणं ॥ हुताशनस्तत्पचनं च । चकार घरलीले || १८ || कर्षुकाः सेवकाः कुंज-कारा वाणिज्यजीविनः ॥ नियोगिनः क्षत्रियाश्च । सूत्रवाराश्च शिल्पिनः ॥ १९ ॥ स्वर्णकाराश्चित्रकारा । मणिकारास्तथा परे || निर्मिताः स्वामिना तेन । लोकानां हितकाम्यया ॥ २० ॥ युग्मं । अध्यजीगपदीशोऽपि । जरतं ज्येष्टनंदनं ॥ सप्ततिकला कांरूं । सोऽपि बंधून्निजान् परान् ॥ २१ ॥ लक्षणानि गजाश्वस्त्री-पुंसामोशस्त्वपाठयत् ॥ सुतं च बाहुबलिनं । सुंदरीं गणितं तथा ॥ २२ ॥ अष्टादश लीपीर्नाओ । दर्शयामास पाणिना । अपसव्येन स ब्राद्म्या - ज्योतीरूपा जगदिताः ||२३|| निर्माय स च निर्माय विश्वस्थितिमिति स्थिरां ॥ न्ययुंक्त सकलं लोकं । नानाकर्मसु कर्मवित् ॥ २४ ॥ कदाचिदनुतारामे । कदाचित्सिंधुरोधसि ॥ कदाचित्केलिशैलेषु । कदाचिच्च|| २५ || कदाचिह्न नितोल्लास-हल्ली सक विलोकने ॥ कदाचित्किन्नरीतार - गीताक
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ १२५ ॥