________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १२६ ॥
www.kobatirth.org
fanta || २६ ॥ कदाचिन्मघवादिष्ट - सुघटितनाटके || स्वामी विनिर्ममे कर्म-निर्जरा निर्जरैर्युतः ॥ २७ ॥ निर्विशेषक | पूर्वीपे पूर्वक्षेत्रे । पूर्वस्यां दिशि पूर्वराट् ॥ पूर्वपुर्वी पूर्वला - स्त्रिषष्टिं राज्यमातनोत् ॥ २८ ॥
अन्यदारामिक क्रीम । सव्रीम इव कल्पयन् ॥ सुरैर्लोकांतिकैरेत्य । तज्ञावानुगतै रयात् ॥ २७ ॥ नञ्चरनिर्जयजये -त्युच्चैर्न तिपरायणैः ॥ मुक्तिमार्ग दर्शयेति । व्यपि स्वस्थितिस्थितैः ॥ ३० ॥ ॥ इत्युक्त्वा तेषु देवेषु । गतेषु जगतां विभुः ॥ क्रीमां विसृज्य संप्राप्तः । स्मरन् पूर्व जिन स्थितिं ॥ ३१ ॥ विरक्तो ज्येष्टतनयं । शांतयित्वा नयामृतैः ॥ चक्रि
जर राज्य-धारिगं कृतवांस्ततः ॥ ३२ ॥ ॥ अन्येन्योऽपि बाहुबलि - मन्नृतियो यथोचितं ॥ स्वस्वनामांकितं देशं । विभज्यादाज्जगत्प्रभुः || ३३ || निर्धूतराज्यभारः सन् । दानं संवत्सरावधि || आने वृषभो दातुं । जगदानृण्यकारणं ||३४|| शक्राज्ञया वैश्रमणश्चत्वरादिषु संस्थितं ॥ न विन्नसेतुं निर्नार्थं । प्रनोईन्यमपूरयत् ॥ ३५ ॥ प्रत्यहं जगतामीशः । समागत्य सनांतरा || यथेचं मार्गोज्योऽदा-देमरत्नधनादिकं ॥ ३६ ॥ दिनोदयानो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १२६ ॥