________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥१४॥
प्रत्येकं हेमचैत्यानि । जिनानां तत्र रेजिरे ॥ पवनाहृतपुष्पालि-पूजितानि मैरपि ॥६॥ प्राध्यामष्टापदोऽपाच्यां । महाशैलो महोन्नतः ॥ प्रतीच्यां सुरशैलस्तु । कौबेर्यामुदयाचलः ॥॥ तत्रैवमजवन शैलाः । कल्पवृकालिमालिताः॥ मणिरत्नाकराः प्रोच्चै-जिनावासपवित्रिताः ॥ ॥ शक्राज्ञया रत्नमयी-मयोध्यापरनामतः॥ विनीतां सुरराजस्य । पुरीमिव स निर्ममे ॥॥ ..यशास्तव्यजना देवे । गुरौ धौ च सादराः ॥ स्थैर्यादिनिर्गुणैर्युक्ताः । सत्यशौचदयान्विताः ॥ १० ॥ कलाकलापकुशलाः। सत्संगतिरताः सदा ॥ विशदाः शांतसजावा । अहमिज्ञ महोदयाः॥ ११ ॥ कुम। तत्पुर्यामृषन्नः स्वामी । सुरासुरनमस्कृतः ॥ जगत्सृष्टिकरो राज्यं । पाति विश्वस्य रंजनात् ॥१२॥ अन्वयोध्यमिह के।। पुराण्यासन समंततः ॥ विभुसृष्टशिल्पिवृंदै-टितानि तऽक्तितिः ॥ १३ ॥ विंशतिः पूर्वलक्षाणि । कुमारत्वमवा- सयत् ॥ ततस्त्रिजगन्तुं । राज्यस्थितिमदाधिभुः॥१४॥ सप्तांगानि व्यवाशज्य-पड्गुणान वैरिनिग्रहे ॥ स्थित्यै तु पंच करणा-न्यंगानीशस्तथा बले ॥ १५ ॥ चत्वार्युच्चैः फलग्राहे।
॥१४॥
For Private And Personal use only