________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १२३ ॥
www.kobatirth.org
नां । नंद्यावर्त्तादयः शुभाः ॥ प्रासादा निर्मितास्तत्र । विचित्रा विश्वकर्मणा ॥ एए ॥ अटोत्तरसहस्रं तु । जिनानां जवनान्यनूः ॥ नच्चैर्ध्वजाग्रसंक्षुब्धा - स्तीक्ष्णांशुतुरगा यथा ॥ ।। ७६ ।। चतुष्पथप्रतिबःछा- चतुरशीतिरुच्चकैः । प्रासादाश्चाईतां रम्य - हिरण्यकलशा बभुः ॥ ए ॥ सौधानि हिरण्यरत्न-मयान्युचैः सुमेरुवत् ॥ कुबेर्यां सपताकानि । चक्रे स व्यवहारिणां ||८|| दक्षिणस्यां क्षत्रियाणां । सौधानि विविधानि च ॥ अभूवन् शस्त्रागाराणि । तेजांसी व निवासिनां || || तप्रांतश्चतुर्दिक्षु । पौराणां सौधकोटयः ॥ व्यराजत युसद्यान - समान विशद श्रियः ॥ १०० ॥ सामान्यकारुकाणां च । बहिः प्राकारतोऽनवन् ॥ कोटिसंख्याश्चतुर्दिक्षु | गृहाः सर्वधनाश्रयाः ॥ १ ॥ पाच्यां च प्रतीच्यां च । प्रतीकानां बभुदाः ॥ एकभूमिमुखास्यस्त्रा - स्त्रिभूमियावच्छ्रिताः ॥ २ ॥ अहोरात्रेण निर्माय । तां पुरीं धनदोऽकरत् ॥ हिरण्यरत्नधान्यानि । वासांस्यानरणानि च ॥ ३ ॥ सरांसि वापीकू - पादीन् । दीर्घिकादेवतालयान् ॥ अन्यच्च सर्वे तत्राहो - रात्रेण धनदोऽकरोत् ॥ ४ ॥ विपिनानि चतुर्दिक्षु | सिद्धार्थश्री निवासिके ॥ पुष्पाकारं नंदनं चा-जवन् जयांसि चान्यतः ॥ ५ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ १२३ ॥