SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir दाधुंजय ॥१३॥ ॥ दिशीशान्यां सप्तनूमं चतुरस्त्रं हिरण्मयं ॥ सवप्रखातिकं चक्रे । प्रासादं नातिनूपतः । मादा ॥ ५ ॥ दिश्यां सर्वतोन्नई। सप्तन्नूमं महोन्नतं ॥ वर्तुलं नरतेशस्य । प्रासादं धनदोऽकरोत् ॥ ए ॥ आग्नेय्यां जरतस्येव । सौधं बाहुबलेरनूत् ॥ शेषाणां च कुमाराणा-मंतरा ह्यन्नवत्नयोः ॥ ए३ ॥ तस्यांतरादिदेवस्य । चैकविंशतिनूमिकं ॥ त्रैलोक्यविभ्रमं नाम । प्रासादं रत्नराजिनिः॥ ७ ॥ सवप्रखातिकं रम्यं । सुवर्णकलशावृतं ॥ चंचध्वजपटव्याजान्नृत्यंतं निर्ममे हरिः ।। ७ ॥ ॥ अष्टोत्तरसहस्रेण । मणिजालैरसौ बन्नौ ॥ तावत्संख्यमुखै'रि-ब्रुवाणमिव तद्यशः ।। Gए । कल्पद्रुमैर्वृताः सर्वे-ऽनूवन सेनहयौकसः ॥ सप्राकारा बृहद्वाराः । पताकामालधारिणः ॥ ए० ॥ सुधर्मासदृशी चारु-रत्नमय्यत्नवत्पुरः॥ युगादिदेवप्रासादात् । सन्ना सर्वप्रनानिधा ॥ ए१ ॥ चतुर्दिक्षु व्यराजंत । मणितोरणमालिकाः ॥ पंचवर्णप्रत्नांकूर-पूरबरितांबराः ॥ ए । अष्टोत्तरसहस्रेण । मणिविबैर्वि- ॥१२॥ जूषितं ॥ गव्यू तिक्ष्यमुत्तुंग । मणिरत्नहिरण्मयं ॥ ए३ ॥ नानानूमिगवादाव्यं । विचित्रमशिवेदिकं ॥ प्रासादं जगदीशस्य । व्यधाब्बीदः पुरांतरा ॥ ए ॥ युएन ॥ सामंतमंझलीका For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy