SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १२१ ॥ www.kobatirth.org 1 आलोक्यानरणालेप-वस्त्रमाख्यविभूषितं । ते विभुं तत्कणोत्पन्न - विवेकादित्यर्तियन् ॥८०॥ अभिषेकं वयं मूर्ध्नि । करिष्यामो यदीशितुः ॥ तदंगरागविगमो । जविता चित्रवर्णवत् ॥ ॥ ८१ ॥ इत्यामृश्य विनोः पादौ । पादपीठाधिदैवतौ । सिषिचुः पयसा तेऽय । सावर्यामरवीक्षिताः ॥ ८२ ॥ ततश्चकार सौधर्म - शक्रस्तानधिकारिणः ॥ प्रभुराज्यमहासौध - दृढस्तंननिज्ञानलं ||३|| अत्रासीद्यः स्वयं युग्म - धर्मिणां विनयस्ततः । विनीतापुरसंस्थित्यै । श्रीदमादिश्य वज्र्यगात् ॥ ८४ ॥ श्रीविनो राज्यसमये । शक्रादेशान्नवां पुरीं ॥ धनदः स्थापयामास । रत्नचामीकरोत्करैः || ५ || द्वादशयोजनायामा । नवयोजनविस्तृता ॥ अष्टद्वारा महाशाला । सानवत्तोरणोज्ज्वला || ६ || धनुषां द्वादश शता-न्युच्चैस्त्वष्टशतं तले ॥ व्यायामे शतमेकं स । व्यधा सखातिकं ॥ ८७ ॥ सौवर्णस्य च तस्यो । कपिशी॥ मणिजामरशैलस्था । नक्षत्रालि रिवोजता ॥ ८८ ॥ चतुरस्राश्च व्यस्त्राश्च । वृताश्च स्वस्तिकास्तथा || मंदराः सर्वतोनश । एकनूमा हिभूमिकाः ॥ ८९ ॥ त्रिभूमादासप्तभूमं । यावत्सामान्यनूनूजां ॥ प्रासादाः कोटिशस्तत्रा - भूवन् रत्नसुवर्णजाः || || 1 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ १२१ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy