________________
SA
Acharya Sha Natassagar
Gyanmande
दाजप
मादा
॥१॥
नंदायां बाहुबलि-सुंदयौं सुंदराकृती ॥ विनोरपत्ये संजाते । विश्वस्योःहरणकमे ॥ ६ ॥
अश्रेशदानातिशया-अजिता श्व निष्फलाः ॥ क्रमादासादयामासुः । कल्पवृक्षा अलयतां ॥ ७० ॥ कलहायंत्यथ मिश्रो । युगलान्येत्य ऽनयं ॥ न्यवेदयन् प्रनोरणे। विभुरप्येवमादिशत् ॥ १ ॥ प्रशास्ति राजा लोकानां । सोऽनिषिक्तो जनै लैः ॥ स्यादस्मदनिषेकाय-तद्यतध्वं हि तत्कृते ॥ २ ॥ श्रुत्वा ते तहिनोर्वाक्यं । जग्मुः सरसि वारिणे ॥ इतवासनकंपेना-वसरं वजिगोऽविदन ॥ ३३ ॥ नपेत्य च त्वरातत्र । विचक्रुमैमपं हि ते ॥ तदंतर्मणिपीठगेर्ध्व-सिंहासनमममयन् ॥ ४॥ निवेश्य स्वामिनं तत्र । जन्मस्नात्रमिवोचकैः॥ राज्यानिषेकं देवेशा। विधिवहिदधुर्मुदा ॥ ५ ॥ यथायोग्यं यथास्थानं । प्रत्यंग तमनूषयन् ॥ शशिप्रनं महाउत्रं । चामरे च दधुः सुराः ॥ ६ ॥ अमात्यमंझलीकादिसर्वव्यापारधारिणः ॥ संनूय सकलाः शक्रा । न्यषीदन स्वामिनः पुरः ॥ ७७ ॥ इतस्ते युग्मिनो वारि । कृत्वा पद्मदले रयात् ॥ प्राप्ता ददृशुरीशं तं। तत्तथैश्वर्यसुंदरं ॥ ७० ॥ देहोप्रवद्युतिध्वस्त-दिविषञ्छ्यिमीश्वरं ॥ दुरालोक्यं चर्मदग्निः । प्रतापमिव जंगमं ॥ ७ ॥
॥१२॥
For Private And Personal use only