________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११॥
www.kobatirth.org
प्रभुरथांगुष्ट - नानावस्थातिगं वयः ॥ अप्रीयत फलैर्दिव्यैस्तैरुत्तरकुरुनवैः ॥ ५८ ॥ जन्मतोऽतिगते पूर्वे । निः शब्दशासनं ॥ श्रध्येषुर्देवास्तेनामी । विख्याता लेखशालिनः || प्राप क्रमात् प्रवर्द्धिष्णुः । स्पर्द्धिष्णुः कल्पपादपं । सौभाग्यरूपभूपाल - नवनं यौवनं विभुः ॥ ६० ॥ उत्तप्ततपनीयानः । सहजातिशयोज्ज्वलः ॥ पंचशतधनुर्मानः । स तदासीत्सुलक्षणः ॥ ६१ ॥ प्रकाशनीयो विश्वस्य । व्यवहारस्त्वयैव हि ॥ निःसंगोऽपि नवोदियो । मुक्तिसौख्यतोSपि सन् ॥ ६२ ॥ पाणिग्रहमुदं मेऽय । कारुण्यालय दर्शय । इतस्योपरो| वेन ! प्रभुर्मे तदप्यो || ६३ ।। ।। व्यशीतिपूर्वलक्षाणि । यावनोगफलोदयं ॥ प्रभुः स्वस्यावधिज्ञाना-जानन शक्रकृतोत्सवं ॥ ६४ ॥ सुमंगला सुनंदेति । रतिप्रीतिनिने स्त्रियौ ॥ वतूर्यस्फुरद्दीर्य - स्मरं पर्याय निः ॥ ६५ ॥ सु । तदादि व्यवहारोऽयं । पाणिग्रहणaarः ॥ प्रकाशितो जगत्र । तथाद्यापि प्रवर्त्तते ॥ ६६ ॥ सुमंगलायां भरत-ब्राम्यौ च तनयाविति ॥ जातौ च पूर्वपट्पूर्व लक्षायां त्रिजगद् गुरोः ॥ ६७ ॥ तस्यामेकोन पंचाशत् । सुतयुग्मान्यपि प्रोः ॥ क्रमादासन मिश्रो रूप - स्पर्धीनि च पराएयय ॥ ६० ॥ सु
I
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ११५ ॥