________________
Shirt Mahalin Aradhana Kendra
www.kobatirn.org
Acharya Sha Kalassaganan Gyanmandir
शत्रुजय
माहा
॥११॥
॥ ४ ॥ धात्रीविमुच्य देवेशो-प्सरसस्तत्र सम्मदात् ॥ स्वयमष्टाह्निकां नंदी-श्वरे कुत्वा- गमदिवि ॥४॥
ततः प्रातः सुतोदतं । श्रुत्वा नानिरसूत्रयत् ॥ नत्सवं स्वानुमानेन । तदोत्पन्नविचारदृक् ॥ भए । रुपनश्चिह्नमूरुस्थं । स्वप्नः प्राग्वृषन्नोऽप्यन्नूत् ॥ प्रनोवृषन्न इत्याख्यां । चक्रतुः पितरौ ततः॥ ५० ॥ शक्रन्यस्तामृतांगुष्ट-मुक्तविंदूपमा विनोः॥ अनूवन् दशना वक्त्रे । कारणानुगुणासिताः॥५१॥ नीलमणिजाता । विनोघर्घरका बभुः ॥ चरणांनोजसलीना । मधुपा इव राविणः ॥ ५५ ॥ वाल्यत्वे पाल्यमानोऽय। सुरस्त्रीनिः स पंचनिः ॥ प्राप वृर्षि समितिन्निः। सादात्संयमवत्प्रभुः ॥ ५३ ॥ वयसा सदृशीनूय । प्रनारसदृशा गुणैः ॥ देवाश्चतुर्विधाः क्रीमां। चक्रुः शक्रनिदेशतः ॥ ५४॥ येन येन यदा स्वामी। रंतुमैहत कौतुकात् ।। तऽयं तत्तदाधाय । पुरतः स्फुरितं सुरैः॥ ५५ ॥ वत्सरे स्वामिनः पूर्णे। जनकोत्संगसंगिनः ॥ सौधर्मेशेऽन्वयस्थित्यै । सेक्षुयष्टिः पुरोऽनवत् ॥ ५६ ॥ प्रभुतिसकल्पो । जग्राहक्षुलतां च तां ॥ इक्ष्वाकुसंझं कृत्वेति । वंशं ननुर्ययौ हरिः ॥ ५७ ॥ प्राप्य
For Private And Personal use only