SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११७ ॥ www.kobatirth.org ॥ ३७ ॥ अष्टादशकोटिकोटि-सागरब्रष्टधर्मिणां ॥ जयोहारकर स्वामिन । तमोन्नरविरोचन ॥ ३८ ॥ नरतेऽत्र जवश्रेयो - व्यवहाराद्यकारक || जय सर्वसुखागार । जयापार चिदात्मक ।। ३५ ।। आद्यानामेष शक्राणां । पुण्योऽहं पुण्यशालिनां । पुरादृष्टाईतां स्वामिन् । यहष्टोऽसि मयानघ ॥ ४० ॥ डुमोपल गिरिमाणां । स्यादुदर्त्ता क्वचित्पुनः ॥ निपतज्जनसंघातो- ना त्वमेव हि ॥ ४१ ॥ रागादिरिपुसंक्लिष्ट-जनाजयकर प्रज्ञो । मुक्तिसीमंतिनीदूत - जय नूतनधर्मराट् ॥ ४२ ॥ बाह्यांतर रिपुव्रातैः । पीड्यमाना जनवजाः ॥ जीवरक्षोपदेहोनो - रिष्यते त्वयैव हि ॥ ४२ ॥ पिंमस्थादिनिरीश त्वं । ध्यानैर्ध्यातो हि योगिनः ॥ कृत्वाष्टकर्म विगमं । नेष्यस्येतान निजालयं ॥ ४३ ॥ यावश्चिवसुखावाप्ति-स्त्वत्प्रसादानवेन्मम ॥ तावत्तवांही शरणं । यास्तां जगवन् सदा ॥ ४४ ॥ इति स्तुत्वा जिनाधीशं । कृतकृत्यः सुरेश्वरः ॥ सोत्सवं विभुमानीया - मुंचन्मातुः पुरः पुनः ॥ ४५ ॥ कुमले दिव्य वस्त्रालि। दारं च मुकुटं विनोः ॥ नृत्सर्वके विमुच्यासौ । मातुर्निशमपाहरत् ॥ ४६ ॥ सुप Share नः प्रीता । यज्जगुर्निर्जरास्तदा । तेन त्रिभुवनेत्याख्या । सुपर्वाणो हामी सदा ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माडा० ॥ ११७ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy