________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११६॥
www.kobatirth.org
शालिनः || २६ ॥ सौधर्मेऽस्ततो नक्त्या । कृतवै क्रियरूपजाकू ॥ गत्वा सूतिगृहे देवीं । जिनं चानमदादरात् ॥ २७ ॥ दत्वावस्वापिनीं मातु-रनुज्ञाप्य च देवराट् ॥ विमुच्य तत्प्रतिं । जग्रादेश स्वपाणिना ॥ २८ ॥ विभुं बत्रं पविं चापि । चामरे हे पृथक् तदा ॥ पंचमूर्त्तिरधाजी । नक्किनावनृतांतरः ॥ २५ ॥ चित्रयंतो नज्ञो यान–रत्नैरुल्लिखितेंडुनाः॥ स्फोटयंतो जगन्नादै-रासेदुस्ते सुराचलं ॥ ३० ॥ तत्रोद्याने पांडुकाख्ये । खं प्रतिमां शिAai || पांडुकं बलाख्यां । वासवो झगशिश्रयत् ॥ ३१ ॥ रूप्यरत्नरत्नहेम - हेमरूप्यमृदोमयान् ॥ विचक्रुः कलशानिंश । श्रान्नियोग्यसुरैस्ततः ॥ ३२ ॥ तत्र सिंहासने दिव्ये । पूर्वाशानमुखो हरिः ॥ स्वोत्सँगे विभुवादाय । निषसादाद्भुतद्युतिं ॥ ३३ ॥ समुतटिनी कुंम - सरसी हदराजितः ॥ जलान्याहृत्य देवेशो । विनोः स्नात्रमसूत्रयत् ॥ ३४ ॥ गंधानुलेपपुष्पायैः । फलाक्षतमनोहरैः ॥ वस्त्राभरणपत्रैस्तु । सुरेशास्तमपूजयन् ॥ ३५ ॥ वैकक्षांकितासका । भुका स्वामिने मुदा ॥ नीराजनां विधायाश्र । स्तोतुमेवं प्रचक्रमे ॥ ३६ ॥ अय स्वामिन युगादीश । जयानीश जगद् गुरो || जयाईन् जय सिद्धेश । जयाव्यक्त निरंजन ॥
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा
॥ ११६ ॥