SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मादा० शत्रुजय । ज्ज्वलं । रत्नगर्नेव मृधि-सुनगं जावुकानना ॥ १६ ॥ वहंती जगदाधारं । जगत्सारं ज- Ka गद्गुरुं ॥ चचाल मंथरं माता ॥ कृपयेवांगधारिणां ॥ १७ ॥ शक्राझया वैश्रमणो । जूनि॥११॥ कामरकल्पितैः ॥ श्याप्तवस्तुनिस्तस्या । मुदो वृहिमुपानयत् ॥ १७ ॥ पूर्णेऽय काले चैत्र स्य । श्यामाष्टम्यां शुग्नेशुके । नत्तराषाढया युक्ते । विधावुर्बहुग्रहैः ॥ १५ ॥ अरोगा रोगसे रहितं । निशीथे निर्गतव्यर्थ ॥ देवी युगलधर्माणं । सुतरत्नमसूत सा ॥॥ युक॥ सुखैस्तदोदितं वातै-मुंदितं नारकैरपि ॥ जगत्रयेऽपि तेजोऽनू–दनददिवि कुंकुनिः ॥ १ ॥ नत्तप्ततपनीयानो । वृषांकः सर्वलक्षणः ॥ सहायातस्वर्गिकाय । श्व तत्र त दिद्युते ॥ २॥ ॐ षट्पंचाशदिक्कुमार्य । आजग्मुश्चलितासनाः ॥ विज्ञाय जिनजन्माय । हर्षोत्कर्षवशंवदाः ॥ २३ ॥ ता जिनं च जिनांवां च । नत्वा स्तुत्वा च नक्तितः ॥ मन्यमाना निजं धन्यं । नन्तुस्तद्गुणस्पृशः ॥ २४ !! संवर्नजलदादर्श-मुंगार व्यजनैः सह ॥ चामरोद्योतरकादि- कर्तव्यं च निजं व्यधुः ॥ २५॥ अनासनप्रकंपेन । विज्ञायावधिना प्रनोः ॥ जन्माजग्मुः सुराः सर्वे । विमानै व्योम ANS ॥५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy