________________
St Mahavir lain Aradhana Kendre
www.kobatim.org
Acharya Sh Kalassagansen Gyanmandir
मादा
शत्रुजवनः ॥ अनूदाद्यः कुलनृतां । युग्मधर्मा सुवर्णरुक् ॥ ५ ॥ युग्मं ॥ चक्षुष्मांस्तनयो जज्ञे ।
- यशस्व्यप्यन्नवत्ततः॥ अनिचंस्ततोऽप्यासीत्। प्रसेनजिदयेत्यनूत् ॥६॥ मरुदेवस्ततोऽप्यासी ॥११४॥ -नालिनामा नयोज्ज्वलः॥ मरुदेव्यपितत्रार्या । सदार्जवगुणोज्ज्वला ॥ ७ ॥ तृतीयारकप
यते-ऽवसर्पिण्यां जगद्गुरुः ॥ सर्वार्थसिहितः कुदौ । मरुदेव्या अवातरत् ॥ ७॥ मतिश्रुतावधिज्ञाना-न्याजग्मुर्विभुना समं ॥ नजिहानेन रविणा-यालोकः सममेत्यपि ॥ ए॥ कृष्णाषाढचतुर्थ्यदन्यु-तराषाढास्थिते विधौ ॥ अपश्यत्सा निशाशेषे । स्वप्नानेवं चतुर्दश ॥
॥ १० ॥ वृषनेनसिंहलक्ष्मी-पुष्पदामघटध्वजान ॥ वह्निरत्नोच्चयसरो-यानाधिशशिना- स्करान् ॥ ११ ॥ ॥ अवतारक्षणे तस्मिन् । विनोरासीजगत्रये ॥ उद्योतस्तु नारका
णा-मप्युचैः सुखसंततिः ॥ १२॥ प्रबुज्ञा मरुदेवाय । पश्यंति प्रकटानिव ॥ तानागत्यावदनानि-नरेंज्ञाय मृदूक्तिन्निः ॥ १३ ।। सोऽप्याजवगुणोपेतो । विमृश्याख्यत् प्रिये श्रुणु ॥ ए- तत्स्वप्नप्रन्नावेण । सूनुस्ते नवितात्रुतः ॥ १४ ॥ इतश्चासनकंपेन । वजिणान्यत्य सत्वरं ॥ नत्वा स्तुत्वा मरुदेवीं । पुत्राप्त्याः स्वप्नमुजगे ॥ १५ ॥ बन्नार मरुदेवापि । गर्न रत्नमिवो
१४॥
For Private And Personal use only