________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। ११३ ।।
www.kobatirth.org
कुं चैतदितः प्रजावसुभगं निःशेषकुष्टापहं ॥ ५६ ॥
॥ इतिश्रीधनेश्वरसूरिविरचिते महातीर्थ श्री शत्रुंजयमाहात्म्ये महीपालचत्रिवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु ||
॥ त्र्य तृतीयः सर्गः प्रारम्यते ॥
Acharya Shri Kailassagarsuri Gyanmandir
1
ये राज्यावसरे निरीक्ष्य युगलैर्दृष्टारविंदैः पयो - जन्माने जलवर्जितानि जलजान्यासादयंति क्षितिं ॥ बुध्ध्वेत्थं किल नांगरागचकितैः सिक्ते पयोनिः पदे ॥ स्यातां ते प्रथमप्रनोमाता सर्वदा || १ || संक्षिप्तो महिमा ह्येष | तीर्थस्यास्य सुराधिप । पुनः प्रजाaarasi | arत्पन्नं निशम्यतां ॥ २ ॥ अनंतकालजन्मेदं । तीर्थं न च विनश्वरं ॥ अधुना त्ववसर्पिण्यां । यथाभूत् श्रुणु तत्कथां ॥ ३ ॥ इतश्च जंबूद्दीपेऽस्मिन् । जरतार्थे च दक्षिणे ॥ गंगासिंध्वोर्मध्यदेशे । वर्त्तमानेषु युग्मिषु ॥ ४ ॥ विमलेनाधिरोहत्वा-नाम्ना विमलवाह
૧૫
For Private And Personal Use Only
मादा०
॥ ११३ ॥