________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १०५ ॥ ૧૨
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
नादिषु जिन - प्रासादान् स विनिर्ममे ॥ ४८ ॥ दुर्गाणि चतुरशीति । तावत्यपि तटानि च ॥ द्वात्रिंशत्सहस्त्रयुतं । लक्षं ग्रामान् भुनक्ति सः ॥ ४७ ॥ सप्तलक्षं तुरंगाणां । सप्तशत्यश्च कुंजिनां ॥ तावतां स्पंदनानां च । महीपालोऽनवत्प्रभुः ॥ ५० ॥ दत्वा राज्यं स्वपुत्राय । श्रीपालायाथ भूपतिः || संसारविमुखो जज्ञे । चतुर्वर्षशतीमनु ॥ ५१ ॥ जलदुर्गयुतं सिंधु -देशं शस्यैकवधिं ॥ स ददौ वनपालाय । देवपालस्य सूनवे ॥ ५२ ॥
इत्थं पुण्यतरं धराधववरः कृत्वा विवेकान्वितं । श्रीशत्रुंजयपर्वतं दयितया युक्तः समासाद्य सः ॥ श्रीकीर्तेर्मुनिनायकाद्रत विधिं लच्धा निजायुःकये । मुक्तिं प्राप तदोदितेन विमलज्ञानेन समासितः ॥ ५३ ॥ तस्यान्वये सुरपते रिपुमल्ल एष राजा यशः सुकृतसंचयशुद्धचित्तः ॥ धन्योऽयमेव ननु रैवतपार्श्ववासी । मुक्तिं गमिष्यति नवैस्त्रिभिरनुतश्रीः । ५४| सर्वकामफलं स्मृतेरिदं । शाश्वतं जयति तीर्थमादिमं ॥ देवराज महिमा न पार्यते । वक्तुमस्य सुरहस्यवेदिनः || ५ || सूर्योद्यानमिदं सुरेंककुनि प्रोन्ननानाडुमं । सिकाईतिमान तिस्मृतितां सर्वाशुनध्वंसकृत् ॥ सूर्यावर्त्तमपारसौरजनर भ्राजिष्णुनीरं महा
For Private And Personal Use Only
मादा०
॥ १०ry || ११२