SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १११ ॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir नेमतुति निरौ ॥ ३७ ॥ राजा कराभ्यामुदधे । तावुनौ कितिसंगिनौ । तनयौ नयधर्मायां | पाविव निजगुणी ॥ ३८ ॥ आलिलिंगेऽनुरागेण । तैर्मिश्रः प्रीतिनिर्जरैः ॥ तदा यामुदभूतेषां । सा वाचमतिवर्त्तते ॥ ३५ ॥ श्रारुह्य करिणं राजा - प्यारो तनयाव ॥ - विशत्स्वपुरं प्रोच्चै - दददर्थिजने धनं ॥ ४० ॥ नचान् मंचान् ध्वजत्रातान् । हृद्या वंदनमालिकाः ॥ संगीत च प्रेक्ष्यमाणाः । प्रापुस्ते राजमंदिरं ॥ ४१ ॥ सत्कृत्य खेचरौ राजा । हिरहादिनिः ॥ सत्प्रीत्याश्र निजं स्थानं । प्रापयत्सपरिदौ ॥ ४२ ॥ तस्मिन्नेव दिने राजा । तस्मै राज्यदान्मुदा ॥ ज्यायसानुमतायासौ । गुणज्यायानितीरिणा ॥ ४३ ॥ प्राप्य राज्यं गुणप्राज्यं । पालयन्नयतः प्रजां ॥ महीपालो यशः कोशा-नपूरयदखं मितान् ॥ ४४ ॥ तस्मिन् कुर्वति साम्राज्यं । नानयो न रिपोर्जयं ॥ न दुर्भिक्षं न रोगाणां । संभवोऽभून्मa || ४५ ॥ जलवा वांबितां वृष्टिं । वायवस्तापनिग्रहं ॥ डुमाः फलानि पूर्णानि । तेनुस्तस्मिन् महीपतौ ॥ ४६ ॥ कृत्रिमेष्वथ नित्येषु । चैत्येषु युवतीसखः ॥ विद्यया स खगामिन्या - पूजयत् जननायकान् ॥ ४७ ॥ शत्रुंजयोऊयंतादि - शैलेषु नगरेष्वपि ॥ ग्रामोद्या For Private And Personal Use Only माहा० ॥ १११ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy