________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥११॥
नोद्याना-हिद्याधरवलेन ते ॥ कुसुमैरर्चयामासु-स्त्रैलोक्यतिलकं जिनं ॥ ७ ॥ इत्यं मनः- प्रमोदाने । गुरोरादेशतो गिरौ ॥ चक्रुस्ते सकलं कर्म । धर्मसर्वस्वशर्मदं ॥ ॥ पवित्रप
वैचित्र-रश्रमन्निः स्तवैरम। ॥ अस्तुवन्नस्तकलुषा । जिनं जातातिसमदाः ॥ ३५ ॥ प्रतिलान्य गुरुं नक्क्या। शुक्षेपकरणैरथ ॥ दयादानादिनिर्दीनां-स्ते तत्रानंदयन्मुदा ॥ ३० ॥ जिनार्चनेऽस्ति यत्पुण्यं । प्रतिमास निर्मितौ ॥ अर्हतां शतसहस्र-गुणं तस्मादनुक्रमात् ।। ॥ ३१ ॥ अर्हतः प्रतिमावेश्म-कर्त्तात्र स्वर्गन्नाग्नवेत् ॥ पापेभ्यस्तीर्थरदाया-स्तदनंतगुणं स्मृतं ।। ३५ ॥ श्रुत्वेति सद्गुरोर्वाक्यं । महीपालोऽतिन्नक्तिमान् ॥ जिनप्रासादमुत्तुंग-मकार्षीत्प्रतिमायुतं ॥ ३३ ॥ त्रिनिविशेषक।
एवमष्टाह्निकां कृत्वा । ते तत्र परमोत्सवैः ॥ रैवताईि विमानौधै-जग्मुर्गुरुपानुगाः॥ ॥ ३४ ॥ अष्टाह्निकां महोत्साहै-स्ते तत्रापि नराधिपाः॥ असूत्रयनेमिनाथ-पादपूजनतत्प- राः ॥ ३५ ॥ सूर्यमलो मदीनाथः । पुत्रौ प्राप्तमहोदयौ ॥ ज्ञात्वैतौ सवधूको शक् । सन्मख समुपागमत् ॥ ३६ ॥ तं जंगमतीश्रमिव । पितरं वीक्ष्य सादरौ ॥ तौ लुठतौ धरापीठे।
॥११॥
For Private And Personal use only