________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shil ang
Gyanmandir
शत्रंजय
॥११॥
अविचिन्नप्रयाणैस्ते । प्राप्य सूर्यवनं महत् ॥ नानाइमाणां गयासु ! सैन्यावासानदापयन ! ॥ १६ ॥ गुरूपदिष्टविधिना । कुंके चैत्ये च सोत्सवं ॥ ते चक्रुराईती पूजा-मर्जयंश्च महोयं ॥१७ ॥ तत्र विद्याधरैर्विद्या-बलाइनमयान्यथ ॥ विचक्रिरे विमानानि । झोजितानि ध्वजवजैः॥ १७ ॥ अथो विमान देना-बादयंतो नन्नस्तलं ॥ प्रापुः शत्रुजयममी। सिदि. सौधानवेदिकां ॥ १५ ॥ सुवर्णकलशश्रेणिं । प्रासादेषु निरीक्ष्य ते ॥ प्रमोदपूर्णयात्राकु-त्पुएयपूर्णघटोपमं ॥ २० ॥ प्राप्य शैलायमय ते । तीर्थ त्रिभुवनोत्तरं ॥ वीक्ष्य नायं च पाविव्य-मासेदुः शिवशर्मदं ॥ १ ॥ अवारुह्य विमानाने । कृत्वा राजादनीं मुदा ॥ प्रदक्षिणां जगनर्तुः । पादौ नेमुस्ततो नृपाः ॥ २२ ॥ प्रासादं गतसादास्ते । जिनस्यासाद्य सादरं ॥ ननृतुः प्रीतिपूर्णागा । कर्वीकृतभुजांचलाः ॥ २३ ॥ स्वयं स्तुवंत आत्मान-मादिदेवस्य दर्शनात् ॥ तत्पुण्यमासदन नूपा । न यक्ष्चनगोचरं ॥ २३ ॥ जिनं विर्धापयामासुः । पूर्व - रत्नैर्वरांशुनिः॥ लुतः पृथिवीपीठे । नेमुक्तिनरोच्छ्तिाः ॥ २५ ॥ शकुंजयीसरित्स्नाना
च्छुझा अंतर्वदिश्व ते ॥ देहे शुभ्राणि वासांसि । सद्गुणाः पर्यधारयन् ॥ २६ ॥ पानीतैनँद
॥१२॥
For Private And Personal use only