________________
Acharya
Gyan and
शत्रुजय
मादा
॥१०॥
इत्युक्त्वा विरते तस्मिन् । महीपालो गिरोऽकीरत्॥ मया लं जंगमं तीर्थ। प्राप्तोऽसि- नमवविद ॥ ५ ॥ धर्मनेत्रप्रकाशत्वात् । सर्वतीर्थोपदेशतः ॥ त्वमेव तीर्थमतुलं । लेने धन्येन यन्मया ॥६॥ सेव्यस्त्वं पूजनीयस्त्वं । ध्येयस्त्वं हि नवस्पृशां ॥ गुरुंविना धर्मतत्वं । बुध्मिानपि वेनि न ॥ ७॥ रससिदिः कला विद्या । धर्मस्तत्वं धनार्जनं ॥ गुरूपदेशेन विना। प्राइस्यापि न सिद्ध्यति ॥ ७॥ सर्वेषां मातृसवितृ-वात्रादीनां नरो नवेत् ॥ अनृणो धर्मदातुस्तु । नानोपायैर्गुरोर्न तु ॥ ए ॥ पितृमातृमुखाः सर्वे । संनवंति नवे नवे ॥ सद्गुरुर्धर्मदाता च । प्राप्यते पुण्यतः स्वचित् ॥१०॥ ब्रमता नवपाथोधौ । प्रमादायतचेतसा॥ चिंतामणिरिवानर्थ्यः । प्राप्तोऽसि जगवन्मया ॥ ११॥ धन्यानामपि धन्योऽहं । धुर्यः पुण्य
वतामदं ॥ जवामि यदि तनी । जवान दर्शयिता मम ॥१॥ क्रियाः सर्वाः प्रवर्तते । - गुरौ साहिणि नान्यथा ॥ चक्षुष्मानपि नो पश्ये-इस्तु चेनास्करो न हि ॥ १३ ॥ इत्यार्थि- तो गुरुस्तेन । स्वयं तीर्थेऽधिवासनः ॥ नमित्युवाच सानंद-मुत्तस्थौ च कुमारराट् ॥१४॥ रीनांकारसंत्रांत-दिग्नारा नूरिविक्रमाः ॥ सर्व सारेण गुरुणा । साई ते प्राचलनथ १५
॥१०॥
For Private And Personal use only