________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय । यत्सूर्यावर्त्तकुंमानः। श्रुणु तस्य कथानकं ॥ शत्रुजयाधः शक्रीय-दिशि सूर्यवनं महत् ॥ माहा
॥ एव ॥ षष्टिवर्षसहस्राणि । सूर्यो वैक्रियदेहनाक् ॥ यत्रास्थाजिनसेवायै । सूर्योद्यानं ततो ॥१७॥ हि तत् ॥ एए ॥ तत्रांतर्विद्यते कुंमं । सूर्यावर्तानिधाननृत्॥ नान्यदृष्टिपीयूष-संपृक्तजल
संप्लुतं ॥ ए६ ॥ इत्यादिदोषविध्वंसि । सर्वकुष्टहरं परं ॥ तत्पयो घनसारैण-मदजित्वरसौरनं ॥ ए७ ॥ विद्यानन्मणिचूमोऽय । सप्रियो विमलाचले ॥चैत्रोत्सवे जिनं नत्वा । सू. र्योद्यानमश्रागमत् ॥ ए७ ॥ तत्रापि नत्वा नान्नेय-प्रतिमां मतिमानयं ॥ तत्कुंमतोयमादाया-वल निजपुरं प्रति ॥ एए ॥ तत्प्रियाय विमानस्या । नवंतं वीक्ष्य तधिं ॥ दया पतिमापृच्छया-किरत्तोयं तवोपरि ॥ ६०० ॥ तत्सेकाझ्याधयः सर्वे । त्वद्देदारगामिनः।। नदीरयामासुरिदं । स्थातुं नालं वयं त्वयि ॥१॥ हत्याः प्रायेण सर्वाः स्यु-नरकादिकपुःखदार्थ ॥ यतिहत्या त्वविश्रांत-नवभ्रांतिनिबंधनं ॥२॥ कोपनीयो मुनिनैव । गिरापि गतदूषणैः ॥१०॥ ॥ प्रायेण परनिंदा स्या-न्महादुःखौघदायिनी ॥ ३ ॥ मुनिर्लिंगी सदा वंद्यो । नालोक्यं तक्रियादिकं ॥ यादृशस्तादृशोऽप्यस्मा-देवाकारो हि वंद्यते ॥४॥
For Private And Personal use only