SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय । यत्सूर्यावर्त्तकुंमानः। श्रुणु तस्य कथानकं ॥ शत्रुजयाधः शक्रीय-दिशि सूर्यवनं महत् ॥ माहा ॥ एव ॥ षष्टिवर्षसहस्राणि । सूर्यो वैक्रियदेहनाक् ॥ यत्रास्थाजिनसेवायै । सूर्योद्यानं ततो ॥१७॥ हि तत् ॥ एए ॥ तत्रांतर्विद्यते कुंमं । सूर्यावर्तानिधाननृत्॥ नान्यदृष्टिपीयूष-संपृक्तजल संप्लुतं ॥ ए६ ॥ इत्यादिदोषविध्वंसि । सर्वकुष्टहरं परं ॥ तत्पयो घनसारैण-मदजित्वरसौरनं ॥ ए७ ॥ विद्यानन्मणिचूमोऽय । सप्रियो विमलाचले ॥चैत्रोत्सवे जिनं नत्वा । सू. र्योद्यानमश्रागमत् ॥ ए७ ॥ तत्रापि नत्वा नान्नेय-प्रतिमां मतिमानयं ॥ तत्कुंमतोयमादाया-वल निजपुरं प्रति ॥ एए ॥ तत्प्रियाय विमानस्या । नवंतं वीक्ष्य तधिं ॥ दया पतिमापृच्छया-किरत्तोयं तवोपरि ॥ ६०० ॥ तत्सेकाझ्याधयः सर्वे । त्वद्देदारगामिनः।। नदीरयामासुरिदं । स्थातुं नालं वयं त्वयि ॥१॥ हत्याः प्रायेण सर्वाः स्यु-नरकादिकपुःखदार्थ ॥ यतिहत्या त्वविश्रांत-नवभ्रांतिनिबंधनं ॥२॥ कोपनीयो मुनिनैव । गिरापि गतदूषणैः ॥१०॥ ॥ प्रायेण परनिंदा स्या-न्महादुःखौघदायिनी ॥ ३ ॥ मुनिर्लिंगी सदा वंद्यो । नालोक्यं तक्रियादिकं ॥ यादृशस्तादृशोऽप्यस्मा-देवाकारो हि वंद्यते ॥४॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy