________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥१६॥
22
एकजन्मकृतं पुण्यं । प्रयाति यतिकोपनात् ॥ यतिघातात्तु वासः स्यात् । सप्तम्या नरकाव- नौ ॥ ४ ॥ दुःखदौर्गत्यर्योनि-दौलाग्यादिफलैर्घनैः ॥ झषिहत्यामहावल्ली। परत्रेह फलत्यपि ॥ ५ ॥ दत्तेऽसौ सर्वसौख्यानि । त्रिशुद्ध्याराधितो यतिः॥ विराधितश्च तैरश्च-नरकानपयातनाः ॥ ६ ॥ ___ चारित्रिणो महासत्वा । वतिनः संतु दूरतः ॥ निःक्रियोऽप्यगुणज्ञोऽपि । न विराध्यो मुनिः क्वचित् ॥ ७ ॥ यादृशं तादृशं वापि । दृष्ट्वा वेषधरं मुनि ॥ गृही गौतमवनत्या। पूजयेत्पुण्यकाम्यया ॥ ॥ वंदनीयो मुनेवैषो। न शरीरं हि कस्यचित् ॥ व्रतिवर्ष ततो दृष्ट्वा । पूजयेत्सुकृती जनः ॥ ५ ॥ पूजितो निःक्रियोऽपि स्या-लज्जया व्रतधारकः ॥ अवज्ञातः सक्रियोऽपि । व्रते स्यात् शिथिलादरः ॥ ए ॥ दानं दया कमा शक्तिः । सर्वमेवापसिक्कित ॥ तेषां ते वतिनं दृष्टा । ये नमस्यति मानवाः॥ ॥ आराधनीयास्तदमी। त्रिशुद्ध्या जैनलिंगिनः॥न कार्या सर्वथा तेषां । निंदा स्वार्थविघातका ॥एशा कारणं तव कुष्टानां । महीपाल स्फुटं ह्यदः ॥ मा कदापि मुनीन क्रुक्षे । नृपते त्वं विराधयेः । ए३ ॥
१०६॥
For Private And Personal use only