________________
San Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Gyanmandir
शत्रुजय
माहा
॥१०॥
ध्यायन धरणीधरः ॥ ७२ ।। इतस्तत्सैनिकाः प्राप्ता-स्तं तया वीक्ष्य स्थितं ॥ नयोक्तियु- त्या संबोध्य । किंचिदुःखान्यवर्तयत् ॥ ३ ॥ अग्निसंस्कारमासूत्र्य । मुनेर्देहस्य नूपतिः॥
खितश्चेतसि नृशं । विवेश निजमंदिरं ॥४॥ इषिहत्यादिपापस्य । शांतये तने नृपः॥ प्रासादं कारयामास । श्रीशांतेश्चतुराननं ।। ७५ ॥ शुज्ञन्नवस्त्रदानानि । सर्वपापहराणि सः ॥ मुनीनां नियमानित्यं । दत्ते तन्नक्तिनूषितः ॥ ७६ ॥ कुर्वनपि महाधम । त्रिशुद्ध्या वसुधाधवः ॥ इषिहत्यादिपापेन । न तथासौ व्ययुज्यत ॥ ७ ॥ तेनैव मुखशल्येन । श्रीनिवासोऽतिपीमितः॥ महारोगैम॑तः प्राप । सप्तमी नरकावनिं ॥ ७० ॥ अनुनूय महानुःखं । बंधनछेदनादिकं ॥ नरके चिरमंते तु । तिर्यक्षु नवमाप सः ॥७॥ शीतातपमहारोग-तामनक्षुत्तृषादिकं ॥ अज्ञानदुःखमावेद्य । पुनर्नरकमाप्तवान् ।। ७० ॥ तिर्यक्षु नरकेष्वेवं । सोऽवतारमधारयत् ।। षड् जवान मनुजो जूत्वा । कुष्टादासादयन्मृति ॥ १ ॥ अधुनापि म- हीपाल । मुनिहत्यानवं कल ॥ पूजितं कुष्टपक्वं । लब्धवानिद तनवान् ॥ २ ॥ विराधितो मुनिस्यिा-वपि फुःखौघदायकः ॥ किं पुनर्मत्सरारंना-नरकावेशकारिणः ॥ ३ ॥
॥१५॥
For Private And Personal use only