________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
मादा०
शत्रुजय यामि करवाणि किं ॥ ६ ॥ इत्युदीय विषमात्मा । धनुर्बाणान बनंज सः ॥ विमृशंस्तेषु
उर्जन्म-कारिपापैकमूलतां ॥ ६ ॥ ननीर्य तुरगात्तूर्ण-मुनेरन्यर्णमेत्य च ॥ प्रायश्चित्तमिव १७५॥ स्वस्यां-हसः कुर्वन्ननाम तं ॥ ६३ ॥ आदाय पाणिना पादौ । श्वसतस्तस्य सन्मुनेः ॥
नने स्वमौलौ मुकुटे । मुकुटं नृपतिय॑धात् ॥ ६ ॥ मुक्तकंठमविश्रामं । निजं निंदन कुर कर्म सः ॥ रुरोद रोदयन् पार्श्व-स्थायिनो मृगपक्षिणः ॥ ६५ ॥ हा हा दुरात्मना देव । * मृगयाव्यसनस्पृशा । मयादोऽकारि दुःकर्म । ममादिश करोमि किं ॥६६॥ विमले स्वकुले नाथ। - कलंकः कल्पितो मया ॥ पुण्यसौधे महादीप्रे । ददे कजलकूर्चकः ॥ ६ ॥ उराचारो हत- स्वांतः । कुले चेत्ननयो नवेत् ॥ तदा पूर्वजपुण्य । संलग्नो दावपावकः ॥ ६ ॥ कलंकिनो मे नगवन् । तैरश्चनरकातियः ॥ लवतां नवदीयौ त-चरणौ शरणाविमौ ॥ ६ ॥ इत्युदीर्य मुनेः पादौ । क्रियासमनिहारतः ॥ ननाम बाप्पकलुष-लोचनः स स्वनिंदकः ॥ ॥ ७० ॥ कणादपि मुनिः सोऽय । स्मरनंहींस्तदाईतां ॥ प्राणान मुमोच तद्वाणे-नाकृष्टानिव कर्मणा ॥ १ ॥ पुनः पूत्कारमकरो। होहनधासिना ॥ मुमूर्व तद्गुणश्रेणिं । नि
॥१0४ ||
For Private And Personal use only